SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [Vol. XXIX 45 कामगौमः स्पर्शमणिः खनिश्च निधयो रलाकरो[यं] ततः ॥४१॥ इति श्रीराजप्रशस्ति काव्ये द्वाश(ब)शः रा(स)र्गः ॥ Slab XIV ; Canto XIII [Metres : w. 1-4, 6, 8-13, 15-21, 24, 26, 31-35, 37, 38 Upajati'vv. 5, 14 Upendravajra 3 vw 7,25 Indravajra ; v. 22 Vamsasthavila ; vv. 23, 30, 36, 39 Upajäti of Vamsasthavila and Indravam sā; vv. 27-29, 40-42 Anushtubh.] 1 श्रीगणेशाय नमः ॥ एवं प्रतिष्ठाविषियोग्यरूपे कृते तडागे क्रियमाणकायें । उत्साहपूणों नृपरा[ज*]सिंहो निमंत्रणं 2 पे(प्र)षितवानपेभ्यः ॥१॥ पूर्णादरं दुर्गगि*]णेश्वरेभ्यः स्वगोत्रभूपेभ्य उतापरेभ्यः । प्रयो यथायोग्यमहो महाश्वान् 3 रास्तथा सारथिवर्ययुक्तान् ॥२॥ शिवोपधानाः । शिविकावलीस्ताः संप्रेषयामास त सुहस्तिनीश्च । विश्वासयोग्यान्मन4 जान्द्विजादीन्विशषवेत्तानयनाय तेषाम् ॥३॥ कुलकम् । प्रथो विशालेषु महागृहेषु राणामणेः कार्यकर रैस्तैः । पट्टांव(ब)रा5 णां च पटाव्रजी(जा)नां सुवर्णसूत्रोत्तमवाससा च ॥४॥ अलंकृतानां विलसत्कृतीनां प्रयत्न नीतातुलरलकानाम् । मनो6 [४] मुक्तावलिपुष्परागप्रवालगारुत्मतहीरकानां(णां) ॥५॥ गोमेदवैडूर्यकनीलकानां रूप्यस्य हेम्न श्रा(श्च) महासमू7 हः । सुवर्णमुद्रा रजता[च्छ]मुद्रा गिरिर्गुरुश्चित्रसुपात्रसंघः [॥६॥*] कस्तूरिकाशस्तचयो ___ गुरूणां कर्पूरपूरश्च गणोऽगुरू8 णां । काश्मीरजानां निकरः सुगंधद्रव्यस्य नव्यो वि[वि*]धः प्रवं(ब)धः [i७॥*] संस्था पितः स्थापितपुण्यकीर्तरुपर्युपर्येव धनप्रपूतः 9 (1) sss°धान्याविहट्टाः शिवि(वि)राणि शालाः कृताः पुनस्तैर्विविधा विशाला: ॥८॥ कुलक ॥ अमुष्य वस्तुप्रसरस्य लोकः पू1 After this occurs the sign of avagraha six times repeated, possibly only to fill up the blank space and otherwise meaningless. . Danda is unnecessary. * This letter was wrongly engraved and is scored off. • This danda appears above the line. The word paf-arraja perhaps means ' tent'. • The three avagraha signs are superfluous.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy