SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ APPENDIX] 32 सिह सकल (नं दुःखंबः शीतभयं द्रावृग्रीष्यभयं रजोजन RAJAPRASASTI INSCRIPTION OF UDAIPUR तमोभवमिनाम्मालिन्यज चाप्पते वचं 33 निलाद्रान् दुर्भिक्षजं ॥३३ रत्तायां हेमपुष्य प्रभ (भु)वर भवताराद्दिजेभ्यस्तु सर्व कार्य निखि 37 34 लसुखकृते तद्गृहे राजसिंह जीवी बाबा) पाठी रिपुग 35 णविजये षण्मुखः संमुखोभूत् ॥ ३४॥ पूर्णे शते सप्तदशेब्द एकत्रिंशन्मिते श्रावणशुक्लपक्षे । सुपंचमी गोविंदो दुग्धदोग्धा पशुपतिरपि वा रक्षक: सत्पशूनां 36 दिव्यदिने तडागे जहाजसंज्ञा विदधुः सुनौकाः ॥३५॥ लाहोर सद्गूर्जरसूर तिस्थाः वरु 47 38 त्रिंशन्मितेन्दके I स्वजन्मदिवसे हेमपलपंचशतैः कृतं ॥३७॥ विधिनादाच्च श णस्य मन्ये । स [त्वा ] द्वितीये जलधौ तु सेतुं द्रष्टु (ष्टं) सुहावेन समागतस्य ॥३६॥ शते सप्तदशेतीत एक सत्सूत्रधारा विश्वच) महाद (दश) नं () 39 ऋवत् I भूचक्रे राजसंहोस्ति विश्वचस्य (स्ति) तद्यशः ॥३८॥ दत्ते हाटक विश्वचत्र उचितं विप्रेभ्य ए 40 वां गृहे उप[य]]ति तदर्थका निशि रवि पुत्वा विपुं वा दिने दिनमहि रात्रिरपुना कर्माणि कुर्युः कुतो 41 विप्रा धर्मकृता त्वया कथमथ स्थाप्योत्र धर्मः प्रभोः ॥३६॥ सौवर्ण विश्वचक्रे क्षितिषर भवता दत्त एषां 44 भ्य एषां गृहे दारिद्रधं खलु सर्वयैव विगतं श्रीरामवीर कल्पवृक्षनदचिंतामणिः 1 As regards the meaning of Appati, sce above p. 44, note 8. * That is Brihaspati. * Sandhi is not observed here. 42 द्विजेभ्या (भ्यो) गेहेष्वेकत्र वासं विपति विबुधास्तस्थिता वाहनानि देवानां तत्स्थितानि स्फुटमिभवदनो धे 43 नवो राहुरिंदु सूर्यो वा शेष श्राखुः सुरगज इति वा शंभुनंदी विचित्र ॥४०॥ दत्ते हाटक विश्वच उचितं विप्रे त्वया 1 यल्लक्ष्मीः किल 22
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy