SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ . EPIGRAPHIA INDICA - [Vot. XXIX 23 ॥३१॥ मीनानिर्जलमीनाभान् रुध्वा(वा) बध्वा(डा)तिदःक(दुष्क)रान् [*] ख(ख)डयामासुर धिकं मीनासे(स)न्यं महाभटाः ॥३२॥ श्रीराणाराजसिंहेंद्रो मेवलं 24 त्वखिलं ददौ । स्वीयराजन्यधन्येभ्यो वासोहयधनानि [च*] ॥३३॥ शते सप्तदश(शे)तोते . विंशत्याह्वयवत्सरे । श्रीराजसिंहस्याज्ञातः सा(सि)रोही25 नगरे गतः ॥३४॥ रानावतो रामसिंहः ससैन्यो रावमाकुल(लं) । पुत्रेणोदयभानेन रूम कऽमायचबलात्' ॥३५॥ प्रखेराजं तस्य राज्ये स्था26 पयामास तत्स्फुटं । राणा मित्रारिराज्यानां स्थापकोत्थापका इति ॥३६॥ शते सप्तदशे पूर्णे एकविंशतिनामके । वर्षे मार्गेऽसिताष्ट27 म्यां राजसिंहा(हो) महीपतिः] ॥३७॥ अनूपसिंहभूपस्य वा(बा)घेलाबांधवप्रभोः । भावसिंह कुमाराय कन्यामजवकूवार(वरि) ॥३८॥ संकल्प्य विधि28 ना बत्वा(त्त्वा) महाराजन्यपंक्तये । गोत्रजाबन्यकन्यानामष्टानां नवतिं ददौ ॥३६॥ प्रयायं पा(पा)कशालायां राजसिंहो नरें(रे)श्वरः । भावसिंह29 कुमारायबांधवीयस्तु वा(बा)हुजैः ॥४०॥ अस्पर्शभोजिभिः साकमुपविष्टो विशिष्टभाः । कु र्वाणो भोजनं भाति बांधवीयस्तदेरित(त) । 30 ॥४१॥ भीराणाराजसिंहस्य यदन्नमतिपावनं । तज्जगन्नाथरायस्य प्रसादानं न स(सं)शयः ॥४२॥ तदन्नभोजिन्ये(नो) ह्या वय(पं) प्राप्ताः ५31 वित्रतां । हय(या)गजान्मू(न्भूषणानि वरेभ्योदात्म(न्म)हीपति[:*] ॥४३॥ पूर्णे ते सप्तदशे सुवर्षे तकविंशता(त्य)भिषे तु माघे । सुरूप्यमद्राद्विसहल32 हेमकृतां शुभोपस्करपूरिता(ता) च ॥४४॥ सूर्योपरागे तु हिरण्यकामधेनुं महादानमवात्स सप्यां । व्यापात()लां वा गजमौक्तिकाख्य(ख्य) 33 गजं ददौ वीरवारो] नरं(रे)[ब्रः] ॥४५॥ शत(ते) सप्तदशे पूर्ण पंचविंशतिनामके । वष (4) माघे राजसिंहो दशभ्यो(म्यां) [शुक्लपक्षके ॥४६॥ ब?]डीग्रामे . . 34 तडागस्योत्सगं रूप्यतुलां व्यधात् । नामाकरोत्तड[r]गस्य जनासागर इत्ययं ॥४७॥ ददौ गरीबदासाल्यपुरोहितवराय सः । (ग्रा)मं 35 तु गुणहंडाल्यं तथा देवपुराभिधं ॥४८॥ षन(इ) लक्षाणि सहस्राणि अष्टाशीतिमितान्यहो । लग्नानि सप्यमुद्राणां तडागे भद्रदाय 1 The sign for avagraha after ka is not required. The intended reading seems to be ruddham=amóch yad: balat. * Sandhi is not observed here. . Bahuja meena Kahatriya.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy