SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR 31 10 लोद्यत्सुलतानाख्यं चोहाणं तं महाबलं । रावं सबलसिंहाल्यं रघुनाथाल्यरावतं ॥१२॥ चोडायत(त) मुहकमसिह(सिंह). शक्तावतोत्तमं [*] एतान्पुरा(रो)ग .. 11 तान्कृत्वा एतेषां वा(बा)हुमाश्रयन् ॥१३॥ स रावतो हरासिंहो ययौ देवलिय(या) पुरात् । आगत्य राजसिंहस्य राजेंद्रस्य पदेऽपतत् ॥१४॥ सध्यमद्रासुपंचाशत्स12 हस्राणि न्यवेदयत् । मनरावतनामानं करिणं करिणीमपि ॥१॥ शते सप(प्त)दशे पूर्ण वर्षे प(पं)चवशाभिषे । वैशाषे(खे) कृष्णनवमीदिवसे भौमवासरे ॥१६॥ 13 महाराजसिंहाज्ञया वासवालेक्षणार्य फतेचंदमंत्री प्रतस्थे । चमू प(पं)चराजत्सहस्राश्ववारमहाठ कुरैगुंठितां ता(तां) गृहीत्वा ॥१७॥ ततः समरास(रसिं)14 हस्य रावलस्याव(ब)लस्य वै । लक्षस(सं)ख्या रूप्यमुद्रा देशदानं च हस्तिनीं ॥१८॥ गज दंडं दशनामान्कृत्वाऽपातयव(वं)हिषु । राणेंद्रस्य फतेचंदो भू15 त्य(त्य) कृत्वैव रावल(लं) ॥१६॥ दश प्रामान्देशदानं रूप्यमुद्रावले पः । सविंशतिसहस्राणि रावलाय ददौ मुदा ॥२०॥ श्रीराजसिंहवचनात्फ16 तेचंदः स ठक्कुरः । चके देवलियाभंग(ग) हरीसि(सिं)हः पलायितं(तः) ॥२१॥ हरिसिंहस्य माता तु गृहीत्वा पौत्रमागता । प्रतापसिंह विवधे प्रसन्न 17 राणमंत्रिणं ॥२२॥ रूप्यमुद्रासहस्राणि विंशत्याल्यानि हस्तिनी(नी) । बंड(७) प्रकल्प्य स्वल्पं स फतेचंदो दयामय[:] ॥२३॥ राणे(ण)द्रचरणाभ्यणे 'मान(ना)यामा18 स तं व(ब)लात् । प्रतापसिंहं जातस्तत्फतेचंदः प्रभोः प्रिय[:*] ॥२४॥ अषे(खे)राज [सिरोही(शं) रावं. भक्ततम(मं) स्फुटं । प्रेम्णव वश्य(श्य) कृतवानराजसिंहो महोप19 तिः ॥२॥ शते सप्तदशे पूर्णे षोडशेदेय फाल्गुने । वंहबारीमहाघट्टे शैलश्लिष्टे नृपो . व्यधात् ॥२६॥ विट्चक्रकरपत्राभ(भं) ला(लो)हपत्रोच्चकील20 युक् । वैरिधीपाटन(न) प्रोच्चकपाटयुगलं दधत् ॥२७॥ अनर्गलद्विषच्चितार्गलरूपार्गलायुता(ता) सिंहप्रकोष्ठः(ष्ठ) सत्कोष्ठं द्वारं द्विड्वारवारणं ॥२८॥ 21 कुलकं । शते सप्तवशे पूर्ण वर्षे सप्तदशे ततः । गत्वा [क]ष्णगढे दिव्य(व्ये) म[हत्या स(से)नया युतः ॥२६॥ दिल्लीशार्य रक्षिताया राजसिंहमरे श्व22 रः । राठोडरूपसिंहस्य पुत्र्याः पाणिग्रहं व्यधात् ॥३०॥ एकानावशात(एकोनविंशति) स्वन्दे गते सप्तवशे शते । मेवलं वेशमतना(नो)त्स्वकायत(तं) बल(बलान्)नपः । Sandhi is not observed here. • First rõ was engraved, but later on it was corrested into té by scoring out the right hand vertical strake.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy