SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VOL. XXVI. 6 गर्क निखिलवारिधयः प्रधाः । स्वेदाबुबिंदुवदुदंचितसत्व(ख)हत्तेरामात्यसौ किरितनुहरि7 रस्तु भूत्यै ॥41[1"] यस्य त्रिलोकजननी जननी भवानी यम्यश्वरः स्त्रिजगतां ___ जनको गिरीश: [*] यस्य स्मृतिनिखिक[वि]8 मतमोविवस्वान् सोयं करौंद्रवदनो जयताकुमारः [*] 51[0*] हेमाद्रि गर्भविपु. लैकपुरोपकंठमा9 कारभूतमहितावधिपर्वताने । विश्वं प्रबोधयितुमुञ्चलितो' प्रदीपो देवायेव जयता10 मिह पुष्पवंती [*] 6 1[*] यां [स]स्तुवत्ति(ति) गिरिजां प्रततिं च मायां लक्ष्मी गिरं सकलमृष्टिनिदानरूपा(पाम्) । दुl र्गा प्रचुड"महिषासुरमर्दनी सा भर्गकम विभवा भवताप्रसन्ना [*]7[*] क्रीड अदा शृति पुटांचिततिग्म12 भानुषडावतंसपदलंभितचंद्रबिंब: । उहामधुंगरवपूरितपद्मजांड: क्षेत्रेवरो दिशतु स13 शुभानि नित्य (त्यम्) [*] 211 [*] गंगातरंगतनुशौकरतारकार्ति(भिः) संसेव्यमानहिम रश्मिक(का)किरीटं(टम्) । अहांगकांतम14 हिमादिगुणोलसंतमाराधयामि मनसा शिवमष्टमूर्ति(तिम् [19n*] अध्यामितुः खशुरमंदिरप Second Plate (lost). Third Plate; First Side. 1 लामरकामिनीभिः । युद्धांगणा(णे) निहतवीरवरो(र) स्व कांता विष्णोरिवाधितनयाभ वदवेमावा ॥ 2 जातस्तयोरभवदेवभौमभूपस्त्रैलोक्यगीतविमकात्मयशःप्रतापः [*] प्रोलांबिकाप3 तिरनेककळाप्रवीणो भूलोककल्पतरुरिंदुरिवाक्षिपेयः ॥ लक्ष्मीपत(ति)स्तदनु दाम नृपालचं4 द्रो जातस्तयोर्जगति विष(अ)तधर्ममूर्तिः । सूरांबिकापतिरभूदथ सोमभूपः क्षीराबुध5 वि ततो जगतामुपास्वः [*] गंगाधरोजन(नि) तयोरिरुगांबिकायाः प्राणखरः प्रधितमान Read er: * The Telugu numeral figure 1 denoting the number of the plato, is inscribed just above the line. • Read यमरखि Road मादि • Read "मुज्ज्वलितो. • Read प्रचा Read अति • The numeral 21 is wrongly introduced for 8 here.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy