SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. XXV. Second Plate ; First Side. 25 नृपो जातः सतां सम्मतो दृप्तारातिकुलाचलैकदलने दंभोलिलीला दधत् । गत्वा सैव'एव 'सै- । सव 26 न्यसहितो दृष्ट्वा च सोमेस्त्र (ख)रं तस्याग्रे पितुरानया जगदलं यः कौलायित्वा।' गतः ॥[१६॥*] तनाटजो 27 वज्जडदेवसूनुः श्रोच्छित्तराजो नृपतिर्व(ब)भूव ॥i) सौलारवंस:(शः) सिसु (शिशु) नापि येन नौत: परामुबतिमुवतन [१७॥*] लं28 वा(बा)लकानि कुचकभतटोपकंठप्रभ्रष्टहारलतिकानि निरंजनानि ॥() उत्खाततीक्ष्य क(क)रवालविदारितस्य 29 योऽन्तःपराणि परिपंथिजनस्य चक्र [१८॥"] हतारिनारीनेत्रांभः सेकसम्बईनादिव । व(ब्रह्माण्डमण्डपं यः । 30 स्य कीर्त्तिवल्य(य)धिरोहति ॥[१८॥*] दृप्तारातिषु कोपकालदहन: सौभाग्यनारायणो वारसौ(स्त्री)षु ततोनुज: सम31 भवनागार्जुनः मापतिः । यस्यामानुषमूजितं भुजव(ब)लं दूरान्निसत्या हिषां निद्रातीव रणांगणव्यसनि32 नी दोईण्डकटूलता' [२०॥*] यदसमसि(शि)बिरान्तमत्तगंधभदानप्रसरदनिलसु(शु)ष्यमो तसो दिग्गजेन्द्राः । 33 अरिनगरनिदाहोद्दामदिग्व्यापिधूमप्रसरभयनिमौलल्लोचना नोन्मिषन्ति ।[२१॥] तदनु तदनुजन्मा मू34 र्तिमान्मोनकेतुः क्षतरेपुविभवोभून्मुम्मुणिक्षोणिपाल: । विवृत धनुषि यस्मिन्वाजिनौरा जनांत व(ब) ल. 1 Read taicara. • Here a stroke has been used to show that the word is continued in the next line. * Read kilayite. • The syllable ri in nari should oridinarily be short. Read °matirijitarite • Read °n=nisanya. - Read -kandalata. . Read -ripu.. • Read -ridhrila..
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy