SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ No. 10.] 13 यदचिराकीर्त्तनानि खनाया सोपानानीय मन्ये प्रणततनुभृतां (नाम्) । [८ ॥ *] भ्राता तत्र' ।" A COPPER-PLATE GRANT OF MUMMUNIRAJA: SAKA 971. 14 ततस्ततोव (च) लजसो (यशो) रासि: (शि:) (a) लवतां योगोगिराजोऽभवत् । 15 16 तस्माद्दिस्मयकारिहारिचरितपचात 'कीर्त्तिः मणिः । दी व (ब) लो चपा'कर्वणकर्माणि प्रवणतां यस्मिन्गत भूपतो भीमद्रोणप्रधासुतप्रभृतयचित्ते चमकारिता: [21] 18 तडव हमारे प्रकासी (गो) कता षमावलयो पुराखि पुरावि स्थान सुतः 57 स्वर्णमागतानां 17 कव (ब) लेन यस्य सहसा संग्रामरंगांगणे राज्यश्रीः स्वयमेत्य वचसि राति चक्रे मुरारेखि ॥ [ १० ॥ * ] जयं । ' पथमुखः 1 ततः श्रीमानभूत्पुत्रः सचरित्रोपराजितः श्रीमान्लडदेवभूपतिरभूचक्रचूडा [११] 19 यः साचासत्येन च युधिष्ठिरः । प्रतापाहीतिमार्त्तण्डः कालदण्डच यो दिषां धाम् ) ॥ [ १२ ॥ * ] स ( शरणागतसा 20 मताऽपराऽपि " जगति रचिता येन स जयति यथार्थनामा संस्था" गतवच्चपंजरा देव: । [१३ * ] ये 21 न स्वागतमागताय विहितं गोम्प्राय नानाविधं येनैवेयपदेवनात्रि चलितं राज्यं स्थिरं कारितं (तम् ) ॥ (i) भि-1' 1 Read tasya. Danda or dandas unnecessary. • Read chapa.. Some Silähära records have sarvve tiraskaritäh. • Read prakhyata.. • Read ratim. ? Here a stroke has been used to show that the word is continued in the next line. Read Purarer-iva. 22 लम्माम्ममणबुवचितिभृतां दत्तं च येनाभयं तस्य श्रीवि (बि) रुदंकरामनृपतेरन्या (न्यत) किमा[ व * ] ( ) ते ॥ [ १४ ॥ * ] श्री23 मानभूत्तदनु वज्जडदेवनामा भूपालमस्तकमणिस्तनयो नयज्ञः [*] अद्यापि यस्य च ।' 24 रितानि जनाः समस्ता रोमांचक चुकिनगावलता[] स्तुवन्ति ॥ १५१*] तताय ततोरिकेसरि • Read simanta. 10 Read apare api, the absence of sandhi being in favour of the metre. 11 Read baranão.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy