SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 314 EPIGRAPHIA INDICA. [VoL. XXV. 18 ति: सज्जनपूणिता रतिपावर्तनायाचतिर्व्यक्तिः कातिमुत्प्रातिसुतपा' स्कोतिर्गुणानां गुरुः । सैति: [प्रीति]करी सतामतितरां नौतिः सा तहिा [मौन मङ्गल] मुखमैकसरपरस्यैव संदृश्यते ॥[३५५*] वाणी सजुणनैपुणप्रण19 यिनी व्र(ब)ह्मास्यपद्माश्रया श्रीः श्रीवत्सविभूषवत्सं वसतिप्रेमेति [लो]कोक्तयः । एतस्मिन्पुनरखतं इयमिदं सानंद मुद्यो(छो)सते तादृग्याहगजीजन[समनसा चेतस्म - - - [२५॥*] विद्यासमुद्रचंद्रस्य तप:श्रीसरसीरुहः । सत्यो सवाद्रेः स20 इत्तमित्रस्यास्याङ्तं न किम्. [३७॥*] यस्यार्थिविजराजदर्शनवशासनाम्बु(म्बु) [भिवचने] श्रद्धा [रात्रिदिवं] वरेण विधिना धर्मस्य तन्त्रोरिव' । यो दर्णेष्वपि सादर विजपतीनचीणयोभाभराग्दचो योजयते सुवर्णविकथदीहिणीनां स(श): [२८॥*] 21 सकलपतिकृत्य प्रत्य वेचासु दाच्वं समधिकमधि - - - - - जर्यधुर्यः । हिजपतिरपि पूर्ण: कोमलाभिः कलाभि. कलयति बाबोललीलां योरि - - -- ३८॥*] लचौसोलाकटाक्षेरतिकुतकतया संततं लक्ष्यमाणो 22 प्यक्षाणां न क्षमी यः क्वचिदपि सहते स(श)तिमुलेचयित्रीम् । पृथ्वीपालेन नित्यं [व(ब)हुल] समुचित कार्यजाते नियुक्तीप्यादत्ते नैव जाधं [कहनापि विधिवबित्यनैमित्ति[केषु] [४०॥*] [नित्यं] [वासनया] -- .. -- -- - संजज्ञे न विचा23 रपूर्वकविधि[ईत्तं] न यबास्ति तत् । पात्रं तत्र यदर्चितं न व(ब)हुशस्तीर्थे न तद्भूतले दाननानतपोभिगमुततमैर्यबासुना संस्कृतम् ॥[४१॥*] साधीयांसि महीयांसि स्थयांसि स्वासुपिणः । श्रेयांसि यस वईते महांसीव यथा24 सि च ॥[४२॥*] उद्यानसरसौ[सच्च]प्रासादहिजवेश्मभिः । भूमिः परिभवत्यस्य न कैर्भूषाभरैर्दिवम् ॥[४॥*] यो मं करवर्तिन: समकरोलोकान् परभ्यः परान् - - - जयसिंहदेवनृपतिर्भतथातिनमोपि सन् । स श्रीमाविमलेश्वर कलिमलप्र The visarga is dropped here according to the Varttila on Panini VIII, 3, 36. * The second vates here means the breast'. • The form udyotate can also be correct. In that case the root is yut and not dyul.-B. C. C.] Tantri seems to be used here in the sense of 'asinew'. • Vikada(na), (blooming) seems to be used here in the sense of vilasat (shining). • Read kuachid-api.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy