SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ No. 33.] 11 स्य JUBBULPORE STONE INSC. OF VIMALASIVA [KALACHURI] YEAR 928. 313 सुमनोभूषणश्रियः । गौयते चरितं यस्य सत्कीर्त्ति कल्पलतिकावष्टंभाङ्गुतभूरुहः । तस्य [बभूव स ] [ ॥२१॥ *] [येन देव ?] । नरसिंहनरेन्द्रस्य बभूवा 13 ककुसुमैरिव । [२४ ॥ * ] 12 भ्युदयाय सः ॥[२२* ॥ ] न स्यंदनं वसुमतो न च चंद्रसूर्यौ चक्रे न सारथिरभूत्स च विश्वयोनिः । नेषुर्हरिः परपुराणि तथापि भस्म चक्रे यतः स इति कीर्त्तिशिवः स्फुटं सः * ] ॥[२३॥ * ] यशोभिरिंदुविश दे स्तथैवारिविकर्षितैः । अपूपुरत्स सर्व्वाशा विवे सद्भिः कल्पतरोरिव ॥[२० ॥ * ] कीर्त्तिशिवः शिष्य [स्तिष्य ?] दृष्टौ च विपुष्टमनोभवोपि प्रसव चंद्रप्रतिमाननोपि । वृषप्रतिष्ठोपि शिवावसक्तीप्यभूत्स नोग्रो न च सद्दिजितः ॥ [२५॥* ] कलचुरिकुलयन्ति प्रदीपाः 1 स यथैव तथेन्द्रियाणि ^1 --- सर्व्वा -- 14 यपि विश्राम सुरदुरिंदिरायाः ॥[२६ ॥ *] विश्वामित्र जगन्मित्रगोत्रे मैच्चाद्यलंकृताः । प्रापुर्व्विप्राः कियंतो न प्रतिष्ठां परमेष्ठिनः ॥[२७ ॥ * ] येषां सम्यगधीतवेद विषयज्ञानार्थमत्यादरा[त्*] [येषां ] [रदायनमभू] [चा ]र्थसम्मृद्धिभिः समभव ^ । येषां 15 विष्टानि पूर्त्तानि च प्राशस्त्येन महौभृतामिव सदा यायावराणामपि क्रमात्तत्राभवहोत्रे मैत्रीं सचे ( वें ) षु संदधत् । ऋचां पदक्रमाधीती च मधुसूदनः ॥[२८॥ *] दक्षिणाभावतंसस्य कुंभयोनेरिवाधिकम् । यस्य विवु (बु) धोहो (हो) धाय म 기 17 नृण्य मापद्य सुरादिवर्ये । शैवं व्रतं ॥[३३॥*] कल्पायुर्व्विमलशिवः स एष पत्वम् । [यच्छा]या॑ विदु (बु)धगणोधिगम्य ॥ [ ३४ ॥ *] जा - About 5 aksharas are missing here. About 7 aksharas are gone here, ॥ [ २८ ॥ *] वो (बो) डा 16 हिमोदयः ॥[ ३०॥ * ] द्विजेन्द्रभूषणात्तस्मादुमेवोमाभिधा वधूः 1 अलंचक्रे तनूजेन स्कन्देनेव जगत्त्रयम् ॥[ ११॥ * ] सोधीत्य वेदान्वेदार्थानधिगम्य व्रतं वहन् । vvvvv -- नभस्वानिव दक्षिणः ॥ [ ३२ ॥ * ] प्रभास गोकर्ण्य [ग] - यादितीर्थेष्वा व (ब) भूव कीर्त्तिभिवाद्यभार समग्रमुग्रादुपमन्युवधः [तस्मा ] द्दि (द्दि ) वाणः कलियुगकल्पपादधत्ते वैधुर्यं न खलु [ महोत्स]वोदयेषु
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy