SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ No. 2.) RAMTEK STONE INSCRIPTION OF THE TIME OF RAMACHANDRA. 52 नाशमिति साप्यत्रास्ति गमान्तिके ॥ रहाचलेंद्र दशकंठशोर्विलोक्य मूर्तीः खलु - मर्त्यः । परत्र काले न करोति भौति कातास्तम(१)संहतिघोरमूतः1 ॥ भक्त्या महत्या प्रभुमादिरामं जगत्सषा(खारामतनं निरीक्ष्य । नर सुरेंद्रादिकरोपनौतपूजाग्रापात्रत्वमुपैति] नि 53 त्यं(त्यम् ॥ श्री भो]गराममभिरामतनं निरीक्ष्य क्षोणाषि(खि)न्नाघसरणि: शरण मुरारीः । भोगा[नभंगुररसान्मुचिरं विचित्रान्प्राप्नोति कल्पशतमल्पितदेवराजः ॥ दृष्ट्वा प्रवष्टमहिमानमनन्तभक्त्या तं गुप्तराममतिगुप्तपदं च किंचित् । प्राप्नोति यत्तदिह किं ननु देवरा जो] - -- 54 सहुरुरथांगिरसोऽपि सोऽपि ॥ श्रीशंखराम प्रणिपत्य मर्त्यः पदं समभ्येति हि शंख पाणः । विशुद्धभावेन हदा महेंद्रमुख्यादिदेवैरभिवंद्यमान: ॥ जगन्महानंदनिदानमौशं श्रीमैथिलौलक्ष्मणदेवयुक्त (क्तम्) । श्रीरामदेवं प्रणिपत्य मूर्छा नमस्करिख्ये(थे)ल्पतरैव[चोभिः*] ॥ 55 देव श्रीरघुनंदन (त्रि)जगतामहैतवादप्रभो भास्वदशमहाविभूषणमणे कारुण्यरत्नाकर । त्रैलोक्याग्दिशास्यकंठदशकच्छेदोजसत्याणये पा -- - - ते चैलोक्यगोप्चे नम: ॥ देव क्षौरसमुद्रसादलहरौ[नि]र्मथ्य हत्कीर्तये तत्ताट्टम्गुण -~ 56 - विश्वकभत्रे नमः । श्रीरामाय हनूमदादिवदनांभोजन्मषंडप्रभाभः श्रीजनकक्षितींद्रतनयानंदैक[क]दाय च ॥ देव त्वां स्फुरदुग्रशोषण ---- -- --- दारचटुसुतिप्रशमितक्रोधं नमस्कुर्महे । तत्का[ला]पचितिक्रियार्थमिलिताशेषाम्स -- 57 - धत्ता(?)त्यत्तसुजात्यरत्नचयभामाजिष्णुपादावु(बु)जं(जम्) ॥ देव त्वां गिरिपादपषि(खि) लभुजामुष्टिप्रहारो ---- -- - ----- --। - - -- - - निषि (खि)लं त्रैलोक्यनाशचम धावा - सहसपूर्णरुचिम -- - म नुमः ॥ --- 1 Metre of this and the following verse: Upajäti. 1 Metre of this and the next verse: Vasantutilaka. .Metre of this and the next verse: Upajati. • Metre of this and the next seven verses : Sardilavikridita.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy