SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 18 EPIGRAPHIA INDICA. [VoL. Xxv. 46 नाथमिहाचलेंद्रे । शिवव्रतस्थाः शिववासर ये शिवत्वमायोति शिवालये ते ॥ गोपीजनानंदसमुद्रपूर्णचंद्रो विनिद्रोज्व(ज्व)लपद्मनेत्रः । गोपालमूर्तिर्जगदेकमूतिर्वसत्यसावत्र धराधरेंद्रे । अतीव तेजःपसरप्रतप्तं जगत्ममग्रं कृपया ररक्ष । योऽयं चतुर्थोऽवतरोऽच्युतस्य श्री47 मावृसिंहोपि वसत्यमुमिन् ॥ सप्तांभोनिधिपूरदूरपिहितां वि(बिभ्रदरां दंष्ट्रया योऽयं भाति सरोजिनौदलनिभी दन्तेन यहन्मयन् । यं रोमान्तरगुप्तवाससुखिनो देवर्षयस्तुष्टुवुष्कल्पान्ते दशकंधरारिसदने सोऽत्रादिकोलः प्रभुः ॥ अन न्यलभ्यामतुला सपर्या नित्यं 48 परित्यज्य महेन्द्रदत्ता(ताम्) । श्रीमानृपष्यक्तिरथोपि* पुत्रप्रीत्या वसत्यच गिरीन्द्रसानी ॥ सुतौ श्रीरामचंद्रस्य गिरी कुशलवाविह । दधाते कल्पवृक्षत्वं भक्तिभाजां जगनभू ॥ मातरोऽष्टौ महासिद्धिनामधेयोपलक्षिताः । पत्र तिष्ठति भक्तानामणि माद्यष्टकप्रदाः ॥ कल्पान्ते कवली49 करोति सकलं पैलोक्यमल्पेतरज्वालाजालकरालकालवदनी यष्कालिकाकैलिभूः । सिन्दूराचलमीक्षणं क्षणमपि क्षीणान्यवासस्पृहः श्रीरामस्पृहया करोति भगवाकि वा महाभैरवः ॥ पंचास्यं चंद्रमौलिं दशभुजमुदयत्कोटिभानूप्रभास यक्ष वृक्षा - 50 - सिवरशरधनुःशूलष(ख)बांगहस्तं(स्तम्) । हृत्पद्मे भक्तलोकाभयवरदकरं चिन्तयन्यं नरः स्यात्रैलोक्ये सिद्धिसमाइसति पवनजः सोऽत्र रामकभृत्य: ॥ माला पुष्पमयोमिव क्षितिमिमां वि(बि)वच्छिरोभिर्विभुः श्रीरामावतर हरः सहचरः शंखोऽ प्यशंखामक: । प्रास्ते सोऽ[त्र] स51 मस्तभक्तजनतातत्तन्मनोवांच्छि(छि)तं संयच्छन्ज(ज)नकाधिराजतनयानाथांतिके लक्ष्मण: ॥ . यबामस्मरणाबयाति निषि(खि)ल: पापाट्रिरुच्चैः क्षयं या विश्वकपतिव्रताध्वनि गुरुर्देवो दयेकापगा । या शापेन निनाय भस्मकणिकाभूयं न लंकापति कर्ता मे दयिता[स्य] 1 Perhaps H y is intended here. This reading would involve a sandhi with the preceding word which would spoil the metre. I would suggest -dalam-ibho dantena yadvan=nuyan as the intended reading. Ed.1 *Read स्तुष्टुवुः कल्पान्त. ___+Metre: Sardalavikridita. 'Read श्रीमापः पंक्तिरथी-- • Motre: Upajati. • Metre of this and the following verso: Anushfubh. - Read यः कालिका.. • Metre : Sragdhara. • Metre of this and the next verse: Sardalavikridito.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy