SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 262 EPIGRAPHIA INDICA. [VOL. XXV. 138 sainyair=ddadāha sa Katāham=adaddha(gdha)m=anyai Rajöndra-Chola-nfipatiḥ kim= asāddhyam-asya :11|-72 ||- Tasya139 sams-tanayās-trayas-traya iva khyātāḥ kratör=agnayah'stëshăn=tu prathamaḥ kshitisa tilako Rājādhiră140 jo nripaḥ [l*) yaḥ Kalyāṇapuran-dadāha nțipatin-nirjjitya Karnnäţakān=ādāy=Ahavamalla vārana-ghatām Ko141 lāpurañ=ch=ākshiņot 111-73 III- Tasmin gatë tridivam=uddhțita-loka-sõkas-tasy=ānujah kshitim=imam-akhi142 lām=araksbat [] Rājöndradova-nfipatis=s& ripūn=asēsban Sésh-opam-ot(d)bhața-bhujah pralayam vyanai143 shit |||-74 III- Tasmin=yātē tridivam-anujas-tasya nistējit-ārih prājyam rājyaṁ vyadbita vidhivat(d)=Virară Fifth Plate ; Second Side. 144 jöndradēvaḥ [l*] atyut(d)bhūtam samadhika-balo Rajarajendradēvas=satru-vrätam vya jayata javät(a)-bāhyam-a145 bhyantaran-cba : 11-75 - Hatva Kütala-samingame kshitibhritah Karnnátal-vams-ot(d) bhavan sainyam yajñabhujām prava146 rddhayati yas=tair=ddēvabhūyam gataiḥ [l*) yen=aikēna gajēna Kuntaļa-balan=nirhatya ta ch-chhönitaih kritv=ānyām sa147 ritam samudra-paritām santoshito väridhiḥ |||-76 III- Bhrätsibhyam samupēkshitañ=jana padam vamsa-kram-abhyāga148 tam krāntar vairi-mahīśvarair-atiba lair=vVēmgin(n)-Kali[m]gan=api [l*) jitvå satru-param parām-atibalām bhitvā cha 149 durgga(rggā)n bahūñ=cha srimän-Vallabha-Vallabhaḥ kshitipatiḥ kshēmēna tam sõ=nva sāt 111-77 III- Virachöļa-npipatih Kari150 kålah kālayan kali-balaṁ sakaļam saḥ [l*] dharmma-sāsana-samuchchavam=uchcham vyktanot(d)-Bharata săra-samētam lll151 78 III. DevasyĀdrisutadhipasya mahatas-Trailökyasar-ābhidhar Srimad-Dabhrasabha natasya makutē māņikka(kya)m-a152 rõpitam [1] manyē vairikul-adimasya sašinas-Srikantha-chūdāmaņēr=bhamy-artthan= nija-vamsaksit sa bha153 gavān bhānus-samārōpitan(tah) 111-79 III. Chõla-Tundira-Pāndyēshu Gamgavāți-Kulūta yöl [*] Vi154 rarājēndra-namn=āsau brahmadēyan-akalpayat 111-80 111- Chatvārimśat-sahasrani bräbms155 ņānān-travividda(dā)m 11 atoshayat(d)=bhūmi-dānair=ā(a)sthāpayad=adi(ti)sthiram III 81 lll- Svasti sri,[1*] Sakalabhuvanaśra156 ya sri-modinivall*llabha Maharajadhiraja Paramēsvara Parama pattāraka Ravikula-tilaka Chölakula-se157 khara Påndvakul-intaka Ahavamalla-kula-kāla Ahavamallonai aimmadi ven-kanda Raja sēkhara Rajāśra Hore the visarga is redundant. Read agnayas. TAS has mannada. . Read namudra-vanitām as in TAS. • T'AS has bhilan. . Here, cha is redundant ; read balin. • Read bhalldraka.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy