SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ No. 25.] CHARALA PLATES OF VIRARAJENDRADEVA: SAKA 991. 261 116 nidhēs=saknuyāt kõ=sya vaktum bhūya[h*) slāghyån gun-aughān-upasamita-ripor=vvikram aik-aspadasya [1] 117 yo vit(d)vat(d)-vipra-bhogyān=enupama-vibhavān=Viranārāyaṇ-ādyān=atyagryān=agra härän=vyadhita vidhir-iva gva118 rggam=ast-äri-varggaḥ 111-60 III. Amushya tanayo=bhuvat(d) vibhur- Arindam-akhyo npipah kshapakara-dama-dyuti[b] kshapi119 ta-vairi-paksh-otkaraḥ [l*) yadiya-bhuja-vikrama-sravaņa-sambhavat- sāddha(sādhva)sair nnfipair-avanibbsit(d)-guha-griha-ni120 väsibhi[b] sthiyatë 111-61|||- Asaksid=skrita rājñas-evairam=ājñā-vidhēgām=vyadhita Vidhi-samānas-8am121 padam sajjanānām [l*) atanute nuta-viryyo vyāpadam sātravāņām=atulayad=atula-bris chandra-käntim sva-käntyä : lll122 62 III- Asya sūnur=abhavat Parantakas=santata-kshapita-vairi-santatiḥ [l*] chintayan= yad=udayam sa-Bädhvasaḥ 128 Pāņdya-bhūpatir=&langhayat(d) girim |||-63 III- Chakāra kārāsu ripūn=aśēshāms=tatāra bhūrin samar-in124 burakin [l*] jahāra tāpam budha-samhatinăn=tstāna santāpam-asajjanānām III-64 III Akhila-guna126 nidhānāt(d)=bhūmipälād=amushmād=udajani naranātho Rājarāj-ābhidhănaḥ [l*] sa khalu ruchira-dēhaḥ känta-ne 126 tr-åravindo Dhanada iti param yad=Rājarājēna tulyaḥ 111-65 |||- Sañjahära samarē sa pārtthivẫn=u Fifth Plate; First Side. 127 jahāra vipadas--sa bhūtaļāt [*] ājahāra cha makhān=anēkabo vyājahāra yad=asūnritan na tat Ill-66 III128 Saty-asrayē sthiratarē bata Rājarājē Satyāśrayaḥ kila palāyata manda-buddhiḥ [l*] natyā jayanti 129 sa-bhayā ripavas-tam=ājau na tyājayaty=8yam=asūn=aribhis-briyas-taiḥ 1!|-67 III- Tasya sū. 130 nur-anayasya sāsitā Pākasāsana iv=ări-sāsana) [l*) Sambarāri-ruchir-aksitirennsipas= sambabhū131 va Madhurāntak-ābhidhaḥ ||-68 |||- Ajayad=ajita-viryyas-bsuryya-saundaryya-sāli Vijaya iva sapa132 nnä(tnā)n Kundanta)ānām=adhibān [l*] aharata sa kiritam kshatriyāṇān=nihantu[h] prasabham-abhihat-arir=jJämada133 [gnya]sya viryyät 111-69 III- Jahāra hāran=tuhinambu-käntan Satakratör-vvikrama-nirjji tärih (*viha134 Ta-bhūmin-nija-sainikānām sa ch=akarot samyati Manyakētam 111-70 III- Sva-sēnädhisa135 n-apratihata-Kulüt-Otkalapatiḥ Kalimgān-Vargēndrais'-saha bahala-viryyān vidalayan [1*] 88 136 Gamgām=ut(d)garjjan=nija-kari-gbaţā-ghātital-tațān(n)-ghatair-jahrë bhūbhțin-makut: nihitair=uddhri. 137 ta-jalām |||-71 |||- Ullamgbit-ambudhibhir=uddhata-bāhu-viryyair-nnirddhūta-[vai]ri-nang nātha-bala-prapanchai) [19] i Tas has Virb-endrail, which has been rightly guessed to be meant for Vang-endrail, above, Vol. XVIII, p. 45, n. #TAS has patita.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy