SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 258 EPIGRAPHIA INDICA. 60 n[*] kētum hētum vibudha-vipadaṁ vyāpada[n-dā]navīnām Rāmaṁ kamam kathayati janas-sadgunänän=nidha 61 nam -27 - Asmin-vamée-jani vidalayann-öjasa bhüpa-yüthañ1-Chōjō nāma kahitipati-atisphita 62 rajanya-kalaḥ [*] yasy-asesham-avanim-avatō rājadhanim-iva svän' lil-ōdyanais-tulanam -adadhus-sarvva 63 taḥ kananāni |||-28 |||- Viharan sa Hara-prabhaḥ kadachin=muni-bri(vri)nd-adhyushiteshu känaneshu [*] anayan" 64 vinay-aárayo vihara-pratilabdh-ävasarāņi vāsarāņi |||-29 |||- Kadachana mriga-vraja- pramathana-pra 65 galbh-adaras"-chachara vipin-antarëshv-anati-bhūri-sainyaḥ kahami [*] tadā sa mriga. rūpiņā jhaṭiti kēna 66 chid-rakshasa hritō haritam-anvagāt prakriti-dakshino dakshiņām 1-30 |||- Mrigan-tamanugachchata prajavi 67 na śanair-vvājinā prithu-druma-samakulam vipinam-anyad-asaditam tam" [*] tamanvayur anarata-pravitata-pra 68 yan-ōnmukhā javēna rabhas-ötpatat-prithu-varuthini-nayakaḥ |||-31 |||- Tam hatvä rajanicharam 69 sa tatra bhupaḥ Kāverim-anu vichachara bhüri-charah [*] kshir-ambhōnidhi-mathanat surair-avāptam pi 70 yūsham bhuvi salila-chchhalad-vahantim :|||-32 |||- Tatra sta(snä)tvä dita(t)sur-artthandva(dvi)jēbhyō n-apasyat-tan-vasya [VOL. XXV. 71 chittas-tadānim [*] Aryyävarttad-vipra-varyyan-udagrän" aniy-a[syä] väsayāmāsa' tire -33 - Vipinam-a 72 khilan-chhitvā pūgais-cbakara vanam-mahat-tad-anu vidadhe dhiras-saram sa-nagalat akulam [*] upavana-chayai 73 anysiddhanyaib Third Plate; Second Side. Kavera-suta-tata-dvaya-vasumatim-ēka-chchhāyām-anēka-phalām vyadhat |||-34 |||-A 74 mara-sariti snanam bhūyas-tapas-charaṇañ-jana vidadhati tate tasyah krichchhran-trivishṭapa-kamyaya [*] iha virachitam 75 snanam ghōran-tapas-cha suralayad-api subhatarē tire1ovāsam sthirikurutē satām |||-35 |||Anvasat-tam-anu Ră 76 jakesari vasarādhipa iv-asama-dyutiḥ [*] Chōlabhupa-tanayo nay-adhikaḥ kahōnim-ā jaladhi badhit-ahita[b]" 1 TAS has raja-brindan Read avash as in TAS. TAS has adadhan which is a wrong form. Read anayad as in TAS. TAS has vibudh-dérays instead of vinay-abrayō. TAS has prabhuphu)ll-ǎdarañ(é)=. This tam is superfluous. TAS has a[nekan instead of udagran. TAS has adhyavasayamasa for asyä väsayāmāsa. 10 TAS has v[de] instead of tire. 11 TAS has täpit- instead of badhit..
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy