SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ No. 25.) CHARALA PLATES OF VIRARAJENDRADEVA: SAKA 991. 257 42 msēmbhavad=abhibhavann-Ōjasä räjabri(vși)ndam labdh-anandas-samitishu Harischandra. nāmā narēndrah [*] ditsām=ēkām dadhad=843 pi nayan Kausikiyan-dhanāyām svam vyakriņāt=triņam=iva tathi yas-sa-putram kaļatram III-19 III- Asid=atr-anya44 vāye Sagara iti nyipas=tarjjit-āšēsha-bhūpo yên=ārādhyā=pi? kāmam haya-makha-nikarais =tragi45 to Dēvarājaḥ [l*) yat-putrāņām prabhāvāl=lavaņa-jalanidhau sāgaratvam prapannē sēsh änāṁ väri46 dhinām=api sakaļa-gurus=sāgaratvañ=chakāra |||-20 11|- Āsid=atra Bhagirathaḥ kshitipatir vvambe 47 Sva-vams-ot(a)bhavān=uddharttum Kapila-praköpa-dahang-jvāl-avali-bhasmitān [I*) svas sindhu 48 Vasudhān=nayan-Tripathagāñ=chakrē sa Bhagirathim=ma[r*]tyān=apy-amritān vyadhat surasarid-vāri-pravă. 49 ha-sprika 111-21 III- Anvayê=tra sumahaty=&vatirạnas=sarvva-bhūpati-gunaiḥ paripur nnah [l*] sajjana-stuti-virāji50 ta-varņņaḥ kshmām=arakshad-akhilām=Rita(tu)parppaḥ 11|-22 |||- Iha samajani bhūpas= sarvva-lõk-aika-dipaḥ kshapi51 ta-bhuvana-tăpas=sātrit-ari-pratāpaḥ [l*] ari-yuvati-vilāpas=sphärit-oddāma-kopas= satata-vijayi-chāpa[h*]52 sphita-kirttir=Ddilipaḥ 11|-23 III- Asminn=amba-chatushţayēna bhagavān vamsi=janishta prabhuḥ klishțām vikshya 53 vasundharām=atibalair=brashtair -mahā-rākshasaiḥ [l*] Rāmo Lakshmana-samyuto-tha Bharataś=Śastrughna54 yuktas-tv=iti dvandvam Vishņubhujā-yuga-dvaya-tulām=ūrjjasvalan yad=yayau 111 24 III- Pitari tanaya-vsitta Third Plate; First Side. 55 m bhrātfishu bhrātfi-vfittan yuvatishu pati-vpittam sātravē bastru)-vșittam [I*) munishu nțipati-vșittam bāndhavē bandhu56 vșittari sakalam?-akhila-nāthas=sikshayāmāsa lūkam 11|-25 11|- Na krõdhēna jaghāna Rāk. shasa-patim kāmē57 na na prēyasīm sa pratyāhritavāu=mahīsa-charitam kārtsnyễna chakrë param [I*] no chēt kin=tapasi sthitam 58 sa Malayė sūdrañ=jaghān=āsinā kim v=ānatyaya-kānti-dhțity-upachitān=tatyāja Sitām punaḥ 1!|-26 III- Sētu59 n=nētum kapi-balam-asau baddhavan'=naikam=abdhau chakrē vakrētara-guna-nidhir dharınına-sē[tü]n=asēshi TAS has the same reading; but it should be corrected into Kausikiy-arthanayan, as has been suggested above, Vol. XVIII, p. 36. TAS has aralldhe}=pi. TAS has nikaré. • Read salit-ari- as in T'AS. . Read Eddhishtair= as in 148. . TAS has yukta[suta). • The syllable ka is engraved above the line. TAS has [dru]ta[m] for punah. TAS has bandhayan for baddhanan.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy