SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ No. 21.] PURSHOTTAMPURI PLATES OF RAMACHANDRA: SAKA 1232. 126 तां धराय शशभृत्याय वृत्तिक्षोपाय सोदते १ [१४३॥ * ] भूमिं दृत्तिकरौं दवा (वा) छत्री भवति मानवः । [ 188 ॥ * ] षष्टिं वर्षसहस्रा 219 127 शि स्वर्गे तिष्ठति भूमिदः श्रात्वा (त्ता) चानुमंता च साम्येव नरके वसेत ॥[।४५॥*] वारिदस्तृप्तिमाप्रीति सुखमक्ष 128 वमचदः । तिलप्रदः प्रजामिष्टां दीपदव कुरुत्तमं । भूमिदः सर्वमाप्नोति दीर्घमायुस्तथैव च ॥[ ४६ ॥ * ] अथ 129 ब्राह्मणभूमिहरणे दोषाः ॥ गामेकां रत्निकामेकां भूमेरप्येकमंगुलं (लम्) । नरकमाप्नोति यावदा 130 भूतसँशयं (धम् ) [ 1४७ ॥ * ] खदत्तां परदत्त वा थी हरेत वसुंधरां (राम्) । षष्टिं वर्षाणि विष्ठायां जायते कृमि: । [४८ ॥ *] खद131 तां परदत्तां वा हरे सुरप्रियः । वृत्तिं स जायते विद्रुग्वर्षाणामथुतायुतं (तम्) [४८ ॥ *] बिंध्याटकोष्वतीयासु 132 शुष्ककोटरशायिनः [*] कृष्णसर्पाः प्रजायंते ब्रह्मभूम्यपहारकाः विषमत्तार वह्निरह्निः प्र हरं (रन्) ।।। ५० ॥ * ] हिनस्ति 183 माम्यति । कुलं समूलं दहति ब्र(च) स्वारणियम्बकः । [ | ५१ ॥ * ] ब्रह्मस्त्रं दुरनुज्ञातं भुक्त हंति त्रिपूरुषं (घम् ) । प्रसय । 134 तु बलाद्भुक्त दश पूर्वान् दशाघरान् । [ ५२ ॥ * ] ग्टइं ( इं )ति यावतः पा (पां) सून् क्रंदतम्मश्रुबिंदवः । विप्राणां हतवृत्तीनां व 135 दान्यानां कुटुंबिनां (नाम्) । [ ५३॥ *] राजानी राजकुल्याच तावतोब्दाविरंकुशा [: * ] | कुंभीपाकेषु पचते ब्रह्मभूयः । * 11 136 हारिणः ॥[५४ ॥ *] अथ भूमिपालनफलं (लम्) दानपालनयोर्मध्ये दानाच्छ्रेयोनुपालनं (नम्) । दानात्सुर्गमवानी 137 ति पालनादच्युतं पदं (दम् ) [ ५.५ ॥ * ] गण्यते पांशवी भूमेर्गयंते दृष्टिबिंदवः । न गण्यते विधात्रापि भूमिसंर 1 Read either kum-uttamam or Kur-üttama. Danda unnecessary. This mark is to show that the word is continued in the next line. 138 क्षणे फलं(लम्) । [५६ ॥ * ] बहुभिर्वसुधा दत्ता राजभि [ : * ] सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फ
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy