SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 218 EPIGRAPHIA INDICA. 114 का सांवत्लभ । मौ] हरितो । रामपंडितसुतवसंतपंडितः । भारदाजः एते सामगाः । अथे [VOL. XXV. 115 तदग्रहारभूमेशघाटाः । पूर्वतः दांडियों सादुलें । दक्षिणतः केशवापुरी" । सांवरिगवां । हरिकोनि 116 बगी। पश्चिमतः राजनी । होवरें ओपुरी । उत्तरतः गंगा [i*] 1 चिंचवली । दुमलेगाह्राणसंबंध (ड) महादे 117 एवं ( वं) चतुराघाटविशुद्धः पुरुषोत्तमपुरापरनामधेयो ग्रहारः कतः [1*] अथ ब्राह्मणनियमाः । (च) 118 चंद्रार्कमिदं भाव्यमेभिरवां च वंशनेः । नाधेयं न च विक्रेयं सदा सन्मार्गवति - [भिः] [३५॥ * ] पाना सद 119 नं न देयं बु(यू) तप्रचापि निवारणीयः । शस्त्रादिकं वापि न धारणीयं सत्कनिष्टै(ष्ठे)भं(र्भ)वितव्यमेभिः [॥३६॥*] 120 राजसेवकानां वसतिप्रयाणदंडी न स्तः । अथ भूमिदानप्रशंसा । सिंहासनं तथा [च्छ] वराश्वा वरवा[र] 121 णाः । भूमिदानस्य पुष्पाणि फलं स्वर्गस्तथैव च ॥ [ ॥ ३७ ॥ * ] नृत्यंति पितरस्तस्य वति च पितामहाः । भूमिदोषा 122 स्कुले जातः सोख्यांसंतारयिष्यति |[ ३८ ॥ * ] आदित्या इव दीप्यते तेजसा दिवि मानवाः [1*] ये प्रयच्छ (च्छं) ति वसुधां ब्रा 123 णायाहिताग्नये |[ ॥ ३८ ॥ * ] यथा जनित्री पुष्णाति चौरेल स्वसुतं नृपा[*] एवं सर्वगुणैर्भूमिर्दातारमनुपुष्यति ॥[॥४०॥*] अम्मि 1 Read Kesavapuri. Read aneman aantaragialgati. • Read Mrityorshi. 124 ष्टोमादिभिर्यत्रैरिष्ट्रा विपुल दक्षिणेः । न तत्प ( ल्फ) लमवाप्नोति यहत्वा (वा) वसुधां नृप ॥ [४] १ ॥ * ] नृत्योर्हि किंकरा दंडा 125 निताषा: सुदारुणाः । घोराश्च वारुणाः पाशाः नोपसर्पति भूमिदं (दम्) |[॥४२॥ *] संतर्पयति दातारं भूमिः प्रभव
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy