SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 170 EPIGRAPHIA INDICA. [Vol. XXV. 19 रिचेष्टितं(तम) [४॥*] तथा च । संपदो जलतरंगविलोला: यौवनं पिचतु 20 राणि [दिनानि । शारदामचलचंचलमायुः किं धनिः] कुरत धर्मम- निंद्य(द्यम्) [[u*] सर्वमेवासत्वल्पमेवमवगत्य धर्म एवैकः सा(शा)[][स](स)22 :*] सखा व(ब)न्धुरमुत्रा परच] च नान्योतीत्यवधार्य मकवृपकालाती23 तसंवत्सरशतेष्वष्टषु(स) सप्तायीत्यधिकषु क्रीधनसंव[स]रान्तर्ग24 तचैत्रामावास्या]मादित्ययाणपर्वणि मी(मा)तापिचोरहिका25 मुभिकफलावाप्तये पात्मनश्च पुण्ययशोभिवषये पूर्व 26 जैरमहारस्थित्या एतदीयातीतपुरषाचा प्रतिपालिसीवि. 27 [रुध] रि[दानी सर्वपरिहारान्विधाय मया मध्यवे(द)अविनिर्गतको 28 खि(ण्डि)न्धसगोचव(ब)चामा शासन()प्रचारिणे महाविजाय श्री20 नवशिवाय चौचन्द्रमासुताय परमया भत्या पांदो प्रक्षाा ह. 30 स्तोदकप्रदानपूर्वकं रामतोर्थि[वाचतुरमोति[कान्तः]पातिकि31 णिहिकानामः पं[ग]रिवाग्राम एवाभ्यन्तर पूर्वदत्तदेवदायब(ब)32 अदा]यवा(बा)या व्र(ब्र) प्राधामदे(?)विज्ञकथाम विहो(?)सासमेतः प्रद. 33 त्त: [*] यस्याघटनानि [पूर्ध्वत: सीमा [१]मगणपतिः Second Plate? 34 दक्षिणतः सौमा च चेरी डोरिका । पश्चिमतः सौमा लय35 णगिरिः । उत्तरतः सौमा इन्द्रनदौ । एवं चतुराघाटसमे38 सः साभ्यन्तरसिधिः सदडदशापराधोपि भवि[य] दागामिभोक्त 1 Metre : Vamostha * Metre : Svägata. •Aparatra seems to have been used here in the sense of atra, • Perhaps gratipadit-aviruddhamaidanim is the intended reading, . Read padau. • Compare with thin the expression mlahu (?) vallika-prdstituibah in 1. 41-42 of the Torkheda platen (abore, Vol. III, P.56). This plato was originally the third or fourth plate of its set. It is now preserved in the Bharata Itihasa Sathisdhaka Mandala, Poona. This word, which means the same as agami, is superfluous.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy