SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 72 EPIGRAPHIA INDICA. [VoL. XXIV. 59 सौ[व]र्णरौप्यौ [क्रमत] इह कपाख्याप को मापदंडौ ॥१॥ राणाश्रीमज्जगसिंहकारितं मंदिरं शुभं(भम) ॥ ताभ्यामेव कृतं श्रीमज्जगनाथाभिधपभोः ॥२॥ ताभ्यां श्रीमज्जगत्सिंहा60 हा[मो देवदहाभि]धः ॥ चित्र[कूटां]तिक प्राप्तः प्रतिष्ठायां रमाप[त: (ते:)] [॥३॥*] B. 1 ॥ श्रीगणेशाय नमः ॥ ॥ श्रीएकलिंगजीप्रसादात् ॥ ॥ श्रीजगं(ग) बाथरायजीप्रसादात् ॥ ॥श्रीश(स)रस्वत्यै नमः ॥ ॥ श्रीविश्वकर्माण न(न)मः ॥ ॥ श्री श्री ॥ 2 अथ राणाश्रीजगसिंहस्थ मांधात()तीर्थयात्राप्रसंगः ॥ अथैकदा तीर्थवरं सुराब्ध रेवोपकंठे सकलार्थदायक (कम्) ॥ प्रोकारनामप्रभुशंभुपोठं मांधाटनाम ब्र(ब) जितं मनो व्यधात् ॥६॥ 3 श्रीरामराजन पुरोहितेन(न) बि(वि)चार्य सहानसमूहतो दिजान् ॥ धनाधिपान्क मनाः पुरादगात् करणमारुह्य जगत्पतिर्मुदा ॥६४॥' ततोचलन् देवगजोपमा गजाः पुरः पताकासमलंकताः पुरः ॥ सच्चामरा4 लंकतवनमंडला यांतीव वर्णानुवसंतसक्ताः ॥६५॥ उच्चैरादित्यलास्ताजदुपमितयो नैव कृष्णं स्वतोन्यं मन्वाना मुक्तिहीनाः सततमवमतस्थापनास्थाः श्रुतीनां (नाम्) ॥ प्रत्यक्ष स्थापयंत: परमिह न परं किं । पुनर्मत्तताया नात्मज्ञा बौद्धबुद्धिं धरणिधरपतेर्धारयति दिपेंद्राः ॥६६॥ येमो कईम शायिनस्तृणग्रहे स्त्रीणां रवैर्निष्ठुर्धिष्का(क्का)रं गमिताश्च कूपसलिले म(म)"डतं कृतोपकमाः ॥ ते6 मी को(कांचनमंचिकोपरि गताः सौधे बुधाः "स्त्रीसखा "राजादत्तकरोंद्रव (ब)हि.. तरवैरानंदितास्ते प्ययुः ॥६७13 ततोचलन् देवहयोपमा या येषां न वेगे समतां दधर्मगाः । न वायवो नैव मनांसि भास्वतः कुतो 1 हयास्ते पि भवति तादृशाः ॥८॥' भाखंतः सततं मृगांकगतयः सन्मंगला: संततं सौम्या: स्वामिमतात् सुजीवकविकाः पत्त्याज्ञया मंदगाः [*] सिंहौजा:1 सितकेसरैः क्षणमपि स्थैर्यायुताः के त IMetre: Sragdhara. IMetre : Anushtubh. 3 Read Chitra[kāf-am]tikah or -antike. • Read namah. • Read Srih. • The syllable is engraved over the top-line. Metre: Upajati. • The meaning of this compound is not clear. Two letters, viz., svaiga are to be seen engraved here, but are cancelled. 10 Space for one letter is left blank between these two syllables. 11 A cancelled vri is to be seen engraved before stri. . 13 Either dissolve rajna ä (samantat) datta", or regard räjä as the instrumental singular of the base ral. 13 Metre : Sardülavikridita. 16 The visarga sign is faintly visible.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy