SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ No. 11.] 51 [त]: JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR. स्व[] भुवा ध्रुवं दधे ॥५७॥ दतोभूवधि 52 रसि ह[रे]बांघ्रिदेशे सवंती ॥ शेषस्याहो शिरस्तु स्फुटमणिमिषतः स्फोटकाः 'प्रादुरासन् भूमौ त्वमौलिलोल चमरजपवनैस्तापत्या हि शांतिः ॥५८॥ खामिवर्मा " विफलं तदवेच्य शेष' शेषवत्तुरभिभ्रां शेष इति भूपेंद्र त्वप्रतापैः पृथुभिरनुदितं छादितायां त्रिलोक्यामत्यू जो 53 र्गदंभा [न्त ] व गुणनिजरानासुवेलं सुमेरोः संतान्ध स्वर्णसूत्राद्वतरविव (व) लयं भवामयित्वायनाभ्यां (भ्याम्) ॥ वेधाः कत्वांचले हे हिमकरकिर रौप्यस्वैच मध्ये प्रत्यब्द(ब्द) 57 54 कीर्त्तिवस्त्रं वयति नवनवं वेष्टनं वारिराशेः ॥ ५८ ॥ दिक्कालान् दश वोच्च नेत्रदशकं जातं कृतार्थं मुहुः शेषं नेत्रयुगं निरर्थकम होविशेन धात्रा शत(तम्) [i] 55 इत्थं चिंतयता चिरं नृपजगत्सिंहं पुनः क्रौंच कि (च्छि ) दा ज्ञायते ॥ ६० ॥ स्मृतिस्त्व' लच्चोन्म करा 71 56 षु साधू व सदसि कवि कोषपूर्ण प्रतिष्यः ( ठः) ॥ संध्याभ्वाजी रसेन द्दिजपतिसचिवौ सद्दिधिचैव यद्दद्दार्त्तासक्तः सुधीष्टाविव जगति जगसिंह जीयाः शतायुः ॥ ६१ ॥ हुंकारण कुरंगराजनि पश्यता हरवंदं तु तदेव जन्मफलभाक् चक्रप्रेमार्क कृष्णाविव वु (बु) धभिषजौ सुश्रुतावि 58 भंगो [ रा ] ज्ञातिराजातनुजविमलधीः [व] श्या शा डोपिनो भूदाराः सुरवेण तेपि करिणो हस्तेन ते खजिनः ॥ सेव्योष्टापद संचयैरपि जगत्सिंहस्य तस्याधुना वृहस्यैकतृषस्य वश्वकरणे का या स्तुतिस्तन्यतां (ताम् ) ॥ [*]" सूत्र[धार]. हि भाणा तत्पुत्रः श्रीमुकं (कुं) दो वशसकलकला (लो) भूधराख्यो द्दितीयः ॥ याभ्यां ग्रामः प्रदत्तो हतरिपुनिकरश्रीजगसिंहभूपैर्दत्ती 1 This word has been repeated by mistake and has to be omitted. 1 Metre : Upajati of Vaitaliya and Au pachchhandasika. Read ranudinam. Pra is incised over an engraved éra. Metre: Sragdhar". • Read °dambha (m) [s-ta]ra. The word searinärga is used here in the sense of milky way'. • Metre śārdūlarikridita. • Read karib. A narrow medial is also to be seen joined to ri.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy