SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ No. 11.] 33 तं न संध्याक्तो न चास्तभा: प्रतापसिंहे समुपागते प्री चरणं परास्नुस्त्रौं ॥४१॥ JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR. 34 प्यनुजेन विष्णुना समाहृता श्रीरिति [1] ४० ॥ ' कृत्वा करे बहुलतां स्वव (ब) शर्मा सा खंडिता मानवतो दिवचमूः संकोचर्यती मथित्वा - 2 वाहिं लज्जितः किमु ॥ भूमौ समेत्येत्यमरेंद्रभू भृता म्लेछा (च्छा )ब्धिमामथ्य रमा करे कृता ॥४२॥ [ 1 ] सदा क्षमापाः शरि गोधि यस्य करेण सिं 69 35 चंति पदं सुदैव ॥ यं भूपसिंहं नरपालगव्योप्यहो भजंते दयया ब' (व) शौकतं(तम्) ॥४३॥ जातो भूपामरेंद्रााहित गुरुक्क पञ्चापविज्ञचभेत्ता कृष्णोद्दाहो सदासौ द्विज 36 कुलसुगवोः पालयन् (यँ) स्तीर्थसेवी ॥ जातः श्रीमत्कुभद्रांगज इति वनदो वाडवाय मेंद्रान्जि (वि) त्वा स्यामर्जुनादम्यधिक इति पुनः किं नु कर्णोवतीर्णः ॥४४॥ राणाश्रीक कल 37 र्णसिंह: चितिकुलतिलकः क्षोभयन् [च]ेणिचक्रं सर्वत्रव्य व सैन्यं तुणमिव यन् म्लेछ (च्छ) नाथं मदोग्रं (ग्रम् ) ॥ जित्वा दग्ध्वा सिरोंजाभिधनगरब (व) रं चित्तवहिनिभर्त्तुचक्रे का न्मृगा (वी) ज 38 ष्ठाः [स]मस्ताः प्रतिरवविल सहुंदुभिध्वानपूर्णाः ॥४५॥ उग्रप्रभावाद्भुवि यत्पदति भूभृमुक्तमदा लुठति ॥ कुलीनभूभृश्चमरीमृगास यं भूपसिंहं चमरैरबी 39 [[न् ] ॥४६॥ जातस्तस्मान्महाराणाजगसिं (सिं) हाभिधः प्रभुः ॥ सौम्योपि सोमभक्तोभूत् युधिष्ठिर इवापरः 189111 भाखां (खा) न् भीमो बलिध्वंसी विनायकः जगन्माता 40 ॥ पू[ज्य]: [श्र]मज्जगत्सिंहः पंचदेवमयः प्रभुः ॥ ४८ ॥ वर्षे वेदाष्टशास्त्रचितिगणनयुते माधवे शुक्लपक्षे पंचम्यां राज्यपीठं कलयति शुभदं श्रोजगसिंहभूपे ॥ दे41 वाः [संतु]ष्टचित्ता दधति सुकवयो ग्रामरत्नाश्वनागान्यांस्तान् संख्यातुमौष्टे दशशतरसनो नैव शेषः कुतोन्यः ॥ ४८ ॥ सद्दशां चित्रकूटे शिरसि विक 1 Metre : Anushtubh. This verse is cited by Rai Bahadur Ojha. (Raj. Itihs., Fasc. II, p. 753, n. 1) • Metre : Upajiti. Cha was incised first which was afterwards turned into ba. • Metre : Sragdharā. • The modial was first engraved short which was made long afterwards.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy