SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 68 EPIGRAPHIA INDICA. ' 24 विधिः ॥ व्यधात्तस्थांतरा भूयाकिं कोइ (च्) मुखदर्शनं (नम् ) ॥२१४ दिने दिने हढोभूतं घोतलाचलचेतसि ॥ खेहं पाकोजवः कुंभो जडं व्यस्का (का) न किं दधे ॥३२॥ मेरो [VOL. XXIV. 25 देवा न रच्या सुररिपुभयतः कुंभमेदं सुदुर्गं कृत्वा यः कुंभराजो हरिरिव विबभावप्सरः सत्कुलेन ॥ सांतानं सकव्यागमद जितमहोपारिजातमवाख्यं नीयानं नंदनं किं स्वयमिह तव (वा) सोभिषितं च कुंभः ॥२२॥ - चुम्नेछां(छ) धकूपांतरविलविलसजोवनग्राहियेगालोके कुंभराजत्कुलमतुलर सं27 सबो (घम् कालेमिक का प्रतिपचचपले कुंभयंचे निधाय विचाणि वर्ष ) ॥ क्षेत्राणि क्षेमवृत्तान् द्दिजकुलमतुलं जीवयामास वेधाः ॥ ३४ ॥ नेत्रे मौनं च कूर्मं प 28 दकमलयुगे पांडुको चमायां सिंहं मध्ये प्रकोष्ठे गुरुजननमने वामनं संगरेन्धमूर्ध्नि कणं भुवि नरदवने बुद्धमन्यं शकति पद्मा नाघाव (न्यम् ॥ तारं जग 29 ति जयति को राजमक्षं नृमल्लः ॥ ३५॥ सर्वेपि संतः सुखिनो भवत्विति' न वारिराशीन् चपयन् चमातः ॥ मिष्टाननताम्यवशबुधीन् परान्कुंभोद्भवोप्यद्भुतमा भूत्वानंग: कृष्णपुत्रोपि सांगो राज्यं नापत्तेन भूपोत्र भूत्वा ॥ कृत्वा वश्यं शंबरं राज्यमापहमें मोक्षे चार्थकामे रतिं च ॥३७॥ सोयं 30 ततान ॥ ३६ ॥ मांगम होपतिः स्मरत 31 : चीमांडवावालसर्गे यवनेश्वर मुदकर व (ब) ध्वा (ड्डा) त्यसप व (ब) (डाघो महदखानमतुलं कोका(च्छा) धिपं शंबरं जिल्ला दुर्जयगूर्जरेश्वरमतः कोर्ष्याभि 32 षिक्तो भवत् ॥ ३८ ॥ स शूरः पश्चिमादुद्यन् क्रामन्रकबरः चितिं (तिम् ) ॥ न किं ॥२८॥ होनकरी भूयायाप्योदयमीत (तम् वारुणीं जहौ ॥ भवत्यक बरध्वां सदोदयोद्भवो भाखान् प्रतापो 1 Metre : Anushtubh. 1 In connection with kumbha (the jar), achala-chitab should be taken to mean earth or clay, for potters generally dig it out for their purpose from the interior (heart) of mounds; and for that very reason it is also cool (fitala). Metre: Sragdharā. • Metre : Upajati. ' To make it historically correct, we may arrange this verse as सीयं सांग महमूदखानमतुलं महा.. । बाथो यवनेश्वरं मुदफरं म्लेच्छाधिपं. noted here that the use of baddhva with reference to Mudaphara (Muzaffar) is mere exaggeration. • Metre : Sārd alumiridita. • The word Akabaraḥ may also represent Arkavaraḥ for the implied sense. The word iti is superfluous considering the metre. • Metre : Salini. दुर्गेशां It may be .
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy