SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 80 EPIGRAPHIA INDICA. [Vol. XXIV. 19 गुरुवार प्रतिष्टा(ष्ठाप्य विष्णु प्रामान्' ददौ प्रभुः ॥ हिरण्याश्व कल्पलता गोसहन' च दत्तवान् ॥१३(१६) त प्रतिष्टा(ष्ठां) परमेश्वरस्य यथाविघा(धा)नं विरचय्य भूपतिः ॥' स्तुतिं व्यजा(ता)नो20 नगदीश्वरस्य धुन: पुन: सत्पुलकाकुल: सन् ॥१४(१७)॥ प्रादुर्भूत चतुर्भुज कमल. दृक् पीतांबरं चक्रभृत् पूर्णब्रह्मविकाशि कौस्तुभमणिश्रीवत्ससंदौपितं (तम्) । यबोल जगतां - 21 यस्य जनको विस्माप्य सन्प्रौ(ो)तिदं तद्रूपं गिरिधारिणः कलयतु प्रायेण लोक प्रिय(यम्) ॥१५(१८)॥ पूतनाशकट'कार्जुनैस्तृणावर्त्तकाघवषभादिकशि हन् [1] देषिकालियसमझना22 गराष्टकंससूदन इदि त्वमिह स्याः ॥१६(१८) इत्यादिसु(स्तु)तिमाधाय माधवस्य महामना: ॥ दानं दत्वा(वा) गृहं प्राप्तः पश्यन् मंगलमुत्तम(मम्) ॥१७ (२०) वर्षे नियंव(ब)रर्षिक्षितिगणनयुते 23 माधवे पूर्णिमायां राणाधीकर्णपुत्रः सकलगुणजगत्सिंहभूप: प्रमोदात् ॥ विष्णु [स] पूज्य चिकः प्रकटतरकपं श्रीजगनाथनाना दानं श्रीकल्पवल्या:(जपा) कमकायमथो गोमुन्द्र(सह)24 नं च दत्वा(वा) ॥१८(२१) प्रामान् दत्वा(त्त्वा) सगुणान् पंच भूपो वस्र्धान्य रवमिईिजाग्रान् ॥ संतोष्यायं श्रीजगनाथरायं ध्यात्वा ध्यात्वा तोषमाधत्त भूपः । १८"(२२)॥ अथ प्रतिष्टा(ठां) प्रविलोक्य 25 कौतकाद्रमापतेस्तविकटे महीपतिः ॥ प्रासादमालोक्य सुरासुरा नरा नागा अकुर्वन्य(न्म)हति(ती) सुवर्णना(नाम्) ॥२०(२३)° भूप त्वत्कृतविष्णुसद्ममिषती वैकुण्ठलीको ह्ययं । वौच्य त्वतक(क)तमरमदि(द)रगु 1 The syllable is engraved over the top-line. * This and the next half verse may be regarded to constitute one single verse. . Read gő-sahasran. • Metre : Anushubh. The mark of punctuation has a top-line. •Metre: Upajati. The medial & in prd is very faint. •Metre: Bardalavikridita. •Ta is only partly engraved. "Metre: Upajati of Rathoddhata and Surigala. 11 There is a horizontal stroke on top of the numeral. 11 The medial sign is only faintly visible. 18 Metre: Sragdhard. 1 Metre: Salini. 1. This danda is superfluoue.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy