SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ No.2.] ANJANAVATI PLATES OF GOVINDA III. 18 ध्वजापलिशभामचिरेण यो हि राजाधिराजपरमेश्वरतां ततान [११] क्रो [धादु]त्खातख17 अमृतरुचिचयर्भासमानं समतादाजावुत्तवैरिप्रकटगजघटाटोपसंक्षोभ18 दक्षं [*] शौर्यं त्यक्वा(जा)रिव! भयचकितवपुः क्वापि दृष्टैव' सद्यो दो यातारिचक्रक्षयक19 रमगमद्यस्य दोर्दण्डरूप [१२] येन शे(वे) तातपञ्चमहतरविकरवाततापासलीख जग्मे [ना]20 सौरधूलोधवलितशिरसा वनभाख्या (ख्यः) सदाजी [*] स श्रीगोविंदरानो जित जगदहि[तस्त्र]21 णवैधव्यहेतुस्तस्यासी त्'] सूनुरेकक्षणरणदलितारातिमत्तेमकुंभ: ॥[१३] तस्थानु22 'जबोध्रुवराजनामा महानुभावो विततप्रताप [:] प्रसाधिताशेषनरेन्द्रच[क्र:"] क्रमेण 23 व वा(बा)लावपुर्च(ब)भूव ॥[१४] तस्याप्यभूवनभारभृतौ समर्थः पार्थोपमः पृथु[स]मा24 नगुणो गुणन्नः [*] दुर्वाग्वैरिवनितातुलतापहेतुर्गोविंदराज इति सूनुरिनप्रता25 पः [१५] यश्च प्रभुश्चतुरदारकीर्तरासैदिवाविरुपमस्य पितुः सकाथान (त् । मत्स्वप्य ने26 कतनयेषु गुणातिरेकान्मू भिषिक्तनृपसम्मतमाश राज्यं ।[१] तैनेदमनि27 लविद्युच्चंचलमवलोक्य जीवितमसारं [*] चितिदानपरमपुण्यः प्रवर्तितो . Second Plate Second Side. 28 व्र(ब)मदायोयं ॥[१०] स च परमभट्टारकमहाराजाधिराज[प]रमेश्वरश्रीमहारावर्ष29 देवपादामुख्यातपरमभट्टारकमहाराजाधिराजपरमखरपृथ्वीवज्ञभप्रभूतव30 श्रीवल्लभनरेंद्रदेवः कुशली ॥ सर्वानेव यथासंव(ब)ध्यमानकान्राष्ट्रपतिविषय[प] तिग्राम31 कूटायुक्तकनियुक्तकाधिकारिकमहत्तरादी समाज्ञापयन्यस्तु वः संविदितं यथा मया मातापि Read होय. . Read • The Paithay plates read महानुभावीप्रहतप्रताप:• This syllable is redundant. * Read -बतुरचाकरदार-min the Paithap plates. • Read महत्तरादौन
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy