SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ MALLAR PLATES OF MAHA-SIVAGUPTA. No. 18.] 12 तको देवभोयिलक' कारितविहारिकानिवासिचातुर्दिशाभि13 सहाय श्रीभास्कर व मातुलविज्ञत्या ताम्व्र'शासनेनाच14 न्द्रार्कसमकालम्मातापिचोरात्मनस पुण्याभिवृहये । प्राषाढा Second Plate; Second Side. 15 मावास्या सूर्य्यग्रहोपरागे' उदकपूर्व्वं प्रतिपादित इत्यत 16 विधेयतया समुचितम्भोगभागादिकमुपनयनिभ(र्भ) वह्निः सुख17 प्रतिवस्तव्यमिति ॥ भाविनच भूमिपालानुदि (हि) श्येदमभिधोयते [*] 18 भूमिप्रदा दिवि ललन्ति पतन्ति हन्त हत्वा महि(हीं) नृपतयो 19 नरके नृशङ्खात् (शंसा : ) । एतद्द (इ) यं परिकलय्य चलाच लक्ष्मी: मायुस्त20 था कुरुत यद्भवतामभि ( भी )ष्ठं (टम् ) [ ॥१॥ *] अपि च [*] रक्षापालनयोस्तावत्प(ल्फ)लं सु 21 गतिदुर्गति (ती) [1 *] को नाम स्वर्गमुच्छ्रिज्य नरकं प्रतिपद्यते " व्यासगीता (तां) 1 Read कोरदेवभाय्यालका.. • Read ताब. Third Plate. 22 चा लोकानुदाहा (ह) रन्ति [ 1 *] अम्नेरपत्य (त्यं) 23 सु(सू)र्य्यसुताश्च गाव [: । *] दत्ता" त्रयस्तेन गाव म 24 हि (ही) च दद्यात् " ॥ [ ३॥ *] षष्टि (ष्टिं) वर्षसहस्राणि स्वर्गे मोदति भूमिदः [*] भावसेत् " ॥ [ ॥४॥ * ] बहुभिर्व्वसु 25 चेता चानुमन्ता च तान्येव नरके 26 धा दत्ता राजभि[: *] सगरादिभिः । *] यस्य यस्य यदा भूमिस्तस्य तस्य 27 दा फलं [ ॥५॥ * ] खदत्ता (त्तां) परदत्ताम्वा " यत्वाद्रच युधिष्ठिर:" [1*] महि(ह) महिमता (तां) This danda is superfluous Road पुण्याभिवृद्धय भाषाढा. 4 Read 'पराग उदकपूर्व. ● Read इति । अतय. 121 • Read लक्ष्मीमायु Metre Vasantatilaka. ● Read मुत्सृज्य • Metre Anushtuhik. 10 Read दत्तास्त्रय 11 Metre Indravajra. 12 Metre Anushtubh; and of the two following verses. 34 Read परदत बा. 14 Read युधिष्ठिर [ ॥२. *] प्रथम (मं) सुवर्ण भूवैष्ण[वो] भवन्ति लोका य[:*] काञ्चनं त
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy