SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 156 EPIGRAPHIA INDICA. [VOL. XXII. Reverse. 26 bhūchchhidra-nyāyễna bhatta-sri-Divākarasarmmaṇaḥ prapautrāya upādhyāya-sri Prabhākaragarmmanaḥ pau. 27 trāya upadhyāya-sri-Anukulamisranam putrāya Drop-odbhava-Kuntira-vinirggataya Vätsya-sago28 trāya Bhārggava-Chyavana-Aurvvya-Jāmadagnya-Apnuvāna-pravarāya chChhandöga. charaņāya Kauthuma-säkh-a29 dhyāyinē bhatta-putra-paņdita-sri-Asvatthasarmmaņē mimānsā"- vyakarana-tarkka vēda-vēdinē grā30 mõ=yam Yugadyā[m) navamyām snātvā vidhivad=udaka-pūrvvakaṁ kritvā mātā. pitror=ātmanag=cha punya-ya[56]31 'bhivriddhayz | bhagavantam Sankara-bhattārakam=uddiấy=āsmābhis-tāmraśāsaniksitya dattaḥ Tad-[y:-)* 32 pratyāya samagram=asmai vidhéyatām gatvā kāl-ochitam [dadānāḥ] sukhēna nivasath(t?)=ēha | Mahishi-yu33 varāja-mantriņaḥ saha pitvigbhir=a[tho] purõhitam 1 uu-uur=nniyogino dha rmmajñāmg=cha 58 34 [mam] pradēsh[tri]bhiḥ || [22*] Adhyaksha-varggam=akhilaṁ karaņais=samētam sēnāpatiñ=cha saha sainika-sangha35 mukhyaiḥ [1*] dītān sa-gūdhapurushān saha man[tra]pālair=anyān=api kshiti patēr=anujivinas-cha || [23*] 36 Agāminõ=pinpipatīn=nija-tīrtha-yuktān sēna(?) vikshati vadaty=anūšāsti ch=[āpi] I Asmān samikshya 37 hara[ņē) cha nisa(sa)mya dosham dānam bhavadbhir=anupālyam=idam sad= aiva || [248] Asmān=pratisphurati yas-cha vichara38 nāyām dānān=mahān=atisayaḥ paripāla[nē chal]--u-uuu-um=atho na kimchit - - U pālana39 m-apalanam-ähur-ēna) || [25*] Bhūmim yaḥ pratigpihņāti yagacha bhūmim pra yachchhati ubhau tau punya-karmmāņau ni40 yatas(tam) svargga-gāminau || [26*] Yē brāhmaṇānām=8-yathā haranti pradēsa-måtrām a pi bhūta-dhātrim purisha-kūpē pitsibhi41 sesamētās=tē kalpa-kõţir=api yapayanti!! [27] Svadattām para-dattām=vā yo harēta vasundharām [*] sa vishthayam kimirubhū. 42 tvä pitsibhis=saha pachyatē |[28*] Va(Ba)hubhir-vvasudhā dattā rājabhis=Sagar, adibhiḥ yasya yasya yada bhumis-tasya 43 tasya tadā phala || [29] Sarvvān=ētān bhāvinaḥ pārtthiv-ēndrān bhūyo bhūyaḥ prätthayaty-esha Rāmaḥ säminyo= 1 Read mimätad. For this reading I am indebted to the editor. Evidently the reference is to the Kritayugadi day which falls on Karttika m 9. Svo L. D. Swamikannu Pillai, Indian Ephemeria, Vol. I, Pt. 1, p. 50.-Ed.] . After ta there is no space for more than two letters. . Danda unnecessary. Probably the reading should be mehena. [I would read arvan=adhichchhati, i.e., requests all.-Ed.] The reading seems to be dandt=paran v a ram-atho na kinchi(t)d dharmmad=cha. After chi, i seems to have bowu written at first and then soored out. -Ed.]
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy