SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ No. 9.] TWO PARAMARA INSCRIPTIONS. तासम्पन(क)भावः ते(वस्त)स्तैनप्रभृतिभिरपि खोपयोगीकृतश्री: en[*] आधा[रो] यः खकुछसमितेः साधुवर्गस्य चाभूहः शीलं सकलजनताल्हादि रूपं च काये । पाचौ. भूतः कतयतिकृतीनां । श्रुतानां नि(त्रि)यां च सानंदानां धुरमुदवहजोगिनां योगिनो च ॥१०॥ यो मा थरान्वयनभस्तलतिग्म[भा] नोर्व्याख्यानरंजितसमस्तसभाजनस्य । श्रीच्छत्रसेनसुगुरोश्चरणारविंदसे . वापरोभवदनन्यमनाः सदैव ॥११॥ तस्य प्रशस्तामलशीलवत्यो होलाभिधायां वरधर्मपत्न्यां । यो व(ब)भूवस्तनया नयाव्या विवेकवंतो भुवि रतभूताः ॥१२॥ अभवदमल . वो(बो)धः पा[]कस्तष पूर्व सतगुरुजनभक्तिः सत्कुचाग्रीयवु(ब)हिः । जिनवचसि यदीयप्रमजाले विशाल . गणभृदपि विमुखेकैव वार्तापरस्यं (स्थ) ॥१३॥ करणचरणरूपानेक13 शाखमयोगः परिहतविषयार्थो दानतीर्थप्रवृत्तः । शमनियमितचित्तो जातवैराग्यभावः कलिकलिलविमुक्तोपा(वा)सकी[वो]य प्रभाब्यः ॥१४॥ कनिष्ठस्तस्याभूगवनविदितो भूषण इति श्रियः पात्र 14 - कांत: कुलग्रहमुमायाश्च वसतिः । सरस्वत्याः क्रोडागिरिरमशवु(बु)रतिरना(१) क्षमावश्याः कंद: प्रविततकपायाच निलयः १ -सारः सौरूप्येण प्रव(ब)न्ल[सुभगत्वेन शशभृत् कवे(बे) संप15 त्या समधिकविवेकेन धिषणः । महोबत्या मेरुजलनिधिरगाधन मनसा । विदग्धत्वेनोचैयं रह ' वरविद्याधर दूव ॥१॥ जैनेंद्रसा(शा)सनसरोवरराजहंसो मौनोंद्रपादकमलदय16 चंचरोकः । नि:शेषशासनिवहोदकनाथनकः । सोमंतिनीनयनकैरच(व)चारुचंद्रः ॥१७॥ विदग्धजनवल्लभः सरससारशंगारवानुदारश्च(च)रितश्च यः सुभगसौम्यमूर्ति: सुधीः । प्रसाद व(न)परानमहरविलासिनीकंतत. व्यप(पा)स्तपदपंकजहितयरेणुरत्युवतः ॥१८॥ प्रथमधवलपाये []त्ये गोपि दिवं पुनः । कुलरथभरी येनैकेनाप्यसंचममुद्दतः । गुरुसरविप[Muni Panyavtjaya of Patan suggesta 5414 14:--Ed.] • Panotuation unnecessary 17
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy