SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (VOL. XXI. TEXT. [Metres :-Vv. 1, 13 and 14, Mālini; vv. 2, 5, 6, 22 and 30, Sārdülavikridita ; v. 3, 25, 26, 31,32 and 33,Aryav.4, ll and 17, Vasantatilakā; v.7, Sragdhara 3 vv.8,20,23,24,27-29 and 34-38. Anushtubh; vv. 9 and 10, Mandākrāntā; vv. 12 and 21, Upendravajra; v. 15, 16 and 39, Sikharini%; v. 18, Prithvi%; v. 19, Harini.] _1 भो ॥ भों नमो वोतरागाय । स जयतु जिनभातुर्भव्यराजोवराजोजनितवरविकाशो दत्तलोकप्रकाशः । परसमयतमीभिर्न स्थितं यत्पुरस्तात्क्षणमपि चपलासहादिखद्योतकैश्च ॥१॥ 2 पासोकीपरमारवंशजनितः श्रीमंडलोकाभिधः कन्हस्य ध्वजिनीपतेर्विधमकच्छीसिंधुराजस्य च । गन्ने कीर्तिलतालवालक इतचामुंडराजो नृपो योवंतिप्रभुसाधनानि व(बाहुशो इंति स्म देश स्थलो (ख्याम्) ॥२॥ श्रीविजयराजना[मा] तस्य सुतो जयति जगति विततयशाः । सुभगो जितारिवगर्गो गुणरतपयोनिधिः शूरः ॥३॥ देशेऽस्य पत्तनवरं तलपाटकाख्यं पस्याङ्गनाजनजिता मरसुंदरोकम् । अस्ति प्रशस्तसुरमंदिरवैजयन्तीविस्तारकादिननाथकरप्र[चारं ॥४॥ तस्बिाग रवंशशेखरमणिनिःशेषशास्त्राम्बु(म्बोधिजैनेंद्रागमवासनारससुधाविहास्थिम[जो]भवत् । । श्रोमानव(बोटसंघक: कलिव(ब)शितो भिषग्रा (ग्ग्रा)मणोर्गाईख्येपि निकंचिताक्ष प(प्र)सरी देशव्रतालंकृतः ॥५॥ यस्यावश्यककर्मनिष्ठितमते[निष्टा वनांतभव. बंतवासिवदाहितांजलिपुटा-3 चौराः कृतोपासनाः । यस्यानन्यसमानदर्शनगुणैरन्त[चमत्कारिता शुश्रूषां विदधे सुतेव सततं देवी च चक्रेश्वरा(रो) ॥६॥ पापाकस्तस्य सूनुः समजनि जनितानकभव्य. प्रपो(मो)दः प्रादुर्भ तप्रभूतप्रविममधिषण: पारवा श्रुताना [*] सर्वायुर्वेदवेदी विहितसकल. सकांतलोकानुकंपो । निर्वी(णी)ताशेषदोषप्रकतिरपगदस्तातोकारसारः ॥७॥ तस्य पुत्रास्त्रयोभूवन्भूरिया स्वविशारदाः । पालाकः साहसाख्यश्च सझुकास्यः परोनुजः ॥८॥ यस्तवाद्यः सहजविशदप्रजया भासमानः प्रांतादर्शस्फुरितसकलैतिद्यतत्वार्थसारः । संवेगादिस्फुटतरगुणव्य * From the original inscription. * Expressed by symbol. Tho hokes are redandante •Danda unnecessary.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy