SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ No. 22.] SURAT PLATES OF KARKKARAJA SUVARNAVARSHA; SAKA 743. 51 शतो वा न केनचित्परिपन्धना करणीया' ॥ तथागामिनृपतिभिरका' इमेरस्थे सामान्यं भूमिदानफलमवेत्य विद्युनोलान्यनित्यान्ये 52 यषि चापलम्बरंचसम्म 'विन्दु'चंचलं च जीवितमाकलय सदायनिमिवोयमनुमन्तव्यः परिपालयितव्यच [1] यथाज्ञानतिमिरपटलात 53 'तमतिराच्छिन्प्रादाद्यिमानकं वानुमोदेत स [च]भिचापातके रुपपातकेच संयुक्तस्यादित्युक्तं च भग[य]ता वेदव्यासेन व्यासेन [a] षष्टिं वर्षच 54 हस्राणि च तिष्ठति भूमिद [1] चाच्छेत्ता चातुमन्ता च तान्येव नरके वसेत् ॥ [ ४१४] विन्याटवीचतोयासु यष्ककोटरवासिनः [it] जयाहयो कृष्णाहयो हिजायन्ते 55 भूमिदानं हरन्ति ये ॥ [ ४२ ॥ ] सर्व्वेषामेव दानानामेकज' सानुगं फलं [1] हाटकचितिगौरीचा नैवजनात्मकं फलं ॥ [ ४२४] दत्तां परदत्त वा यज्ञाद्र Third Plate: First side. 56 च दानाच्छ्रेयोनुपालनं नराधिप [1] महीमहिमता [] श्रेष्ठ ॥ [ ४४ ॥ *] व' [भि* ]र्व्वसुधा भुक्ता राजभिमक'रादिभिः [*] यस्य यस्य यदा भूमिस्तस्य[तस्य *] तदा फलं ॥ [ ४५॥ *] अग्नेरपत्यं 57 प्रथमं सुवर्ण्यं भूर्खेणवी सूर्यसुताश्च गावः [*] लोकचर्य [] लोकचयं तेन भवेचि दत्तं याचनं गाच महीं दयात् ॥ [8] यानी दत्तानि पुरा नरेन्द्रेहनानि धमा 145 58 यस (म)स्कराणि [12] निग्रायवान्तप्रतिमानि तानि को नाम साधु पुमराददीत ॥ [ ४७ ॥ *] प्रति कमलदलाम्बुविन्दु लोलां श्रियमनुचिन्य मनुष्यजीवितच [*] अति यथा 59 विमलमनोभिराकानीने" हि पुरुषे परकीर्त्तयो विलोप्याः ॥[ ४८ ॥*] चैतदेवं तथा सामन" दांता लिपिज्ञस्त्र" हस्तेन खमतमारोपयति । स्वहस्तोय मम श्री" कर्मराजस्व श्रीमदि medial areri was first engraved, but it was unnecessarily changed later into by crossing out the चा mark of का and the following यां and adding the letters रचीया. Read . • Road बिन्दु. • Read. • Road जल for चंचलप्र. This is superfluous. Originally was engraved, but the medial • Bond • Ready. mark was subsequently crossed out. रा 11 Road नं. [10] Read °खाम्बुबिन्दु - 11 Read शासन. A ldkapada after एवं draws attention to the words साधनदाता, omitted while engrav ing the line, but written later at the bottom of the record between two kakapadas. A kakapada above draws attention to the letters, omitted while engraving the line, båt written later at the bottom of the record after the word rear between two babapadas. म 14 A kakapada above a draws attention to the letter, omitted while engraving the line, but written later below the line between and .
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy