SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ No. 22.] SURAT PLATES OF KARKKARAJA SUVARNAVARSHA; SAKA 743. 141 13 लंकितामलशिलाजालात्तुषाराचलादा'पूर्व्वापरवारिराशिपुलिनप्रान्तप्रसिङ्घावधेनेदं ज गती स्वविक्रमवलेने का - 14 तपत्रीकृता ॥ [ ११॥ * ] तस्मिन्दिवं प्रयाते वज्ञभराजे क्षतप्रजावा'धः [*] श्रीकर्कराजसूनुर्महीपतिष्णराजोभूत् ॥[१२॥ * ] यस्य स्वभुजपकृष्णस्येवा कृष्णं * ] चरितं श्रीकृष्णराजस्य 15 राक्रमनिश्शेषोत्सादितारिदिक्चक्रं [1*] [ । १३॥ *] शुभतुंगतुंगतुरगप्रवृद्धरेणू हुरुचरविकिरणं [ । *] ग्रीभेपि नभो निखितं 16 प्रावृट्कालायते स्पष्टं ॥ [ १४ ॥ * ] दीनानाथप्रणयिषु यथेष्टचेष्टं समीही तमजस्रं [1 *] तत्क्षणमकालवर्षे वर्षति सर्व्वार्थिनिर्व्व | प*]णं । [१५॥*] र[T]हप्पमा 17 मभुजजातव लावलेपमा "ब्बो विजित्य निशितासिलताप्रहारेः [1] पालिध्वजावलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरतां 18 ततान ॥[१६॥*] क्रोधादुत्खातखज्र'' प्रसृतरिपुभ " यै र्भासमानं समन्तादाजा" दुदृत्तवेरिप्रकट गजघटाटोप संचोभदक्षं [1] सौ "य्येन्त्यक्त्वारि Second Plate : First side. 19 वग्गो" भयचकितवपुङ्खापि दृष्ट्वैव सद्यो "दप्र्णो मातारिचक्र चयकरमगमद्यस्य दो हण्डरूपं ॥ [ १७॥ *] पाता यचतुरम्बुराशिरसनालंकारभाजा" भु20 वस्त्रैय्या वापि तद्दिजामरगुरुप्राज्याज्यपूजादरो" [*] दाता मानभृदग्रणीगुंसवतां योसौ श्रियो मे लभो भोक्तुं स्वर्गफलानि भूरितपसा 21 स्थानं जगामामारं ॥ [ १८ ॥ * ] येन श्वेतातपत्रप्रहतरविकरव्राततापात्सलीलं जमे" नासीरधूलीधवलितवपुषा वल्लभाख्यादाजी [1* ) श्रीमहोविन्दराजो जि22 तजगदहितस्त्रेणवैधव्यहेतुस्तस्यासीत्सूनुरक て लिताराति तेभकुम्भ : [१en*] तस्यानुजः श्रीभुवराजनामा महानुभावः प्रथितप्रतापः [*] 23 प्रसाधिताशेषनरेन्द्रच [क्र* ] क्रमेण वा "लार्क वपुर्ध्व भूव ॥ [ २० ॥ ] जाते यत्र च राष्ट्रकूटतिलके सद्भू” तचूडा [म* ]णौ गुर्बी तुष्टिरथाखिलस्यजगतस्तुस्वामिनि प्रत्यहं [*] [ सत्यं " ] सत्यमिति प्रशा 1 The scribe or the composer has joined together the two words in a sandhi, without taking notice of the halfVerse end, as required by rules of prosody. • Read बाथ: • Road येनेयं. The punctuation mark is damaged. Read farfare. • Road "बला. 11 Read समानं• 1 Read af, Read • Read बलेनेका'. • Read • Read ममोहित. 11 Read ग्वङ्गप्रसृतवचिचये: 14 Read 17 Read दीई', 10 Rond स्वय्या'. 14 Read इभी. 34 Road जम्मे. Read बालावे. भूप was the word probably intended by the poet, 10 Road माजी 18 Read . . 14 Read दर्पा 10 Read भानो. Read °३;; the word being at the half-verse end, no sandhi is permitted, Read माम • Bond र्व्वभूव
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy