SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 140 EPIGRAPHIA INDICA. [ VOL. XXI. A First Plate. 1 षों । श्रिय x पदं नित्यमशेषगोचरं नयप्रमाणं प्रतिषिदुष्यथं [*] जनस्य भव्यत्व' समाहितात्मनो जयत्यनुग्राहि जिनेन्द्रशाशन' ॥[१॥"] स वी 2 व्याधसा धाम यबाभिकमलं तं [*] हरच यस्य कान्तेन्दुकलया कमलकतं ॥[२॥*] पासीहिषत्तिमिरमुद्यतमण्डलामो धस्तित्रय3 मभिमुखो रणसर्वरीषु' [*] भूपशुचिर्चिधुरिवास्तदिगन्तकीर्तिम्गो मिन्दराज इति राजसु राजसिकः ॥[३॥*] दृष्टा चमूमभि4 मुखी[१] सुभटाहासामुदामित सपदि येन रणेषु नित्यं [1] दष्टाधरण दधता भुकुटिं ललाटे खा कुलं च द[य]5 निज[*] सत्वं [1४॥*] खग[*] करायाभुखतच शोभा मानो मन स्तम्मममेव यस्य [1] महाहवे नाम निशम्य सद्यस्त्र6 ये रिपूणां विगलत्यकाण्डे [५] तस्यामजी जगति विश्रुतदीर्घकीत्ते राततिहारिहरिविक्रमधामधारी [*] भूपा1 स्तु"विष्टपनृपानुक्कति तनः श्रीकर्कराज इति गोवमणि भूव [[1६॥*] तस्य प्रभिवकरटच्युतदानद8 तिदन्तप्रहारपचिरोलिखितांसपीठ: [1] माप: क्षिती चपितशत्रुरभूत्तनूजा द्राष्ट्र. कूटवनकाद्रिरिवेन्द्रराजः ॥[७॥"] तस्योपा9 जितमहसस्तनयश्चतुरुदधिवलयमालिन्या[:.*] भोला भुवशतक[*] शशशीदन्ति दुर्गराजोभूत् ।[८॥"] काञ्चीशकेर___10 लनराधिपचोलपाण्यश्रीमौ"यवचटविभेदविधानदई [* कर्णाटकं वल मचिस्यम नेयमन्यैर्भूत्यैक्तियजिर1 पि यसमहसा जिगाय [en"] अभूविभंगमरहीतनिशातशस्त्रमत्रान्तमप्रतिहतान मपतयवं [*] यो वनभं स्वपदि दण्ड12 वलेन जित्वा राजाधिराजपरमेश्वरतामवाप [१०] पासतोविपुलोपलावलि लसझोलोHिमालाजलादाप्रान्लेयकExpressed by a symbol. -Read भव्यच. - Read शासनम् • Read "हिष. Read wafer. • Read अभिमुखी. * The central horizontal stroke of she is missing. • Read मोमिन्ट. • Read °सिंह ____ 10 Read शोभा. 11. Letters fat which were omitted while engraving this line are written at the bottom of the plate. A kakapadu above at draws attention to the correction at the bottom. HRead भूपास्त्रविष्टप. 11 See introduction for the symbol of jibedmeliya. " Read भीता. ___ Read °सहम M[मौर्य here is a variantoर्ष in other Rashtrakuta grante.-N. P.C.] MRoad बख. "Read सपदि. WRead वन # What looks like an ansudra is a natural depression on the surface of the plate. " Rend भूक
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy