SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [VOL. XXI. 7 pradana-parataya prärtthan-adhik 8 char-iva arttha-pradän-anandita-vidvat-suhṛit-pranaya(yi)-hridayaḥ pādasakala-bhuvana-manḍal-abhōga-pramodaḥ parama-maheśvaraḥ ári-Guha sanas-tasya sutas-tat-pada-nakha-mayukha-santana-visŢi 9 ta-Jahnavi-jal-augha-prakshalit-asēsba-kalmashaḥ pranayi-sata-sahasr-õpajivyamāna-sampad-ruba(pa)-lobhad-iv-äéritaḥ sarabhasam-ā10 bhigamikair-ggunais-sahaja-sakti-siksha-visēsha-vismatäpit1-Akhila-bala-dhanurddharaḥ= 11 dharmma-dayānāṁ Sri-Sarasvatyõr-ek-adhiväsasya sya(sam)hat-arati-paksha-la 13 12 kshmi-ba(pa)ribhoga-daksha-vikrama(mo) vikram-opasamprapta-vimala-partthiva-srih parama-mahesvaraḥ śri-Dharaso(se)nas-tasya sutas-tat-pad-anudhyātas sakala-di(ja)gad-anandan-aty-adbhuta-guna-samuda[ya*]-sthagita-samagra-dig(n)mandalas samara-sata-vijaya-sōbha-sanatha-manḍalagra 14 dyuti-bhasuratar-änsa (msa)-pith-õdudha-guru-manōratha-mā(ma)hābhāras-sarvva-vidya-parapara-vibhag-adhigama-vimala-matir-api sarvva15 tas-subhashita-laven-api sukh-õpapadaniya-peritoshas-samagra-lõk-agadha-gambhiryyahridayo-pi sucharit-atisaya-su 16 vyakta-parama-kalya(lya)na-svabhavaḥ adhigat-odagra-kirttir-ddharmm-amu(nu)parödh-ojvalata 17 rikrit-ärttha-sukha-sampad-upaseva-nirudha-Dharmmaditya-dvitiya-nāmā māheśvaraḥ śrī-Siladityah-kusali sarvvän=ē 18 v-ayuktaka-viniyuktaka-drangika-mahattara-saulkika-chaurōddharanika-chata-bhata-kumaramaty-adin-anyans(ms)-cha yatha-samba 19 dhyamanakan-samajñāpayaty-astu vas-samviditam yatha maya mata-pitr[0]h=punyapyayanaya Bhadrō 118 EPIGRAPHIA INDICA. tripavad-apast-aáesha-sva-karyya-phala[*] prathama-narapati-samatispishțâ[nã*]m-anupalayitä mapākarttā1 praj-ōpaghata-kariņām-upaplavānāṁ khilibhūta-Krita-yuga-nripati-patha-visōdhan Second Plate. satka-brahma-deya-kshetrat-pürvvataḥ Rudra 23 satka-brahma-deya-kahētrād-dakshinataḥ Baratika-dandakad-uttarataḥ darlayita 20 piyaka-grāmā (ma)-nipi(vi)sht-Adityadēva-pādānām pūjā-snapana-gandha-pushpa-malyadipa-tail-ady-upayogaya vadya-gita-nrity-ā 21 dy-artthe vali-charu-satr-õtsarppanaya padamula-prajivä (va)naya(ya) devakulasya cha khanda-sphutita-pratisamskäräys 22 cha Bara-vanasthalyam Bhadrēņiyaka-grāmē pūrvva-simni brahmana-Prabhandata parama Göppara ba(va) taka-[grama-sima-sandher-aparatah padavartta-datai 24 tath-asminn-eva grämē bhaikshakamḥ lavam-etat-pādāvartta-satam bhaikshakath cha södrangarh soparikaram savata-bhüta-pratyayam sadhanya 25 kirany-ādēyam sadaśāparādham sötpadyamana-vishtis sarvva-rajakīyānām-ahastaprakshēpapiyam purvva-pratta-brahma-deya 26 varjjitam samakalinamh dharmma-dayataya misrishtam yataḥ n 27 pari-likhita-sthitya bhujyaminasya na kaiśchid-vyladh vartti[ta*]vyam÷īgāmibhadra-nripatibhir-apy-asmad-vansajair-anyair-vva anitya 1 Read viemäpit.. *Read dharmma-dayānām apakartlä. [The visarga is superfluous or it may be the numerical sign for 2.- Ed.] bhuma(mi)-chchhidra-nyayên-achandr-arkk-arppava-kshita(ti)-sarit-parvvata • Bead -vishikam
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy