SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 38 EPIGRAPHIA INDICA. 160 बुधविपदां व्यापदान्दानवीनां रामं 161 कामं कथयति जनस्ात्गुण [[" ] नाविधा [न] ' ॥ [२७] 162 अस्मिन्वं [ ] जनि विदळयबोजसा [रा]अबू163न्द [ चो]को नाम चितिपतिरतिस्फीतराज 164 म्यकालः [*] यस्याशेषामवनिमवतो' 165 राजधानीमिव स्वां लीलोद्या 166 'नैस्तुलनमदधन्सर्वतः कानना[नि ] ॥ [२८] 167 विहरन् रप्रभः कदाचिन्मुनिवृन्दा 168 ध्युषि[तेषु का] ननेषु [*] अनयदिबु 169 धाश्रयो विहारप्रतिलब्धाव - ' 170 सरा [णि] वासरा [णि] ॥ - [२e*] कदाचन मृग 171 व्रजप्रमथनप्र [भु]ज्ञादरञ्चचार® 172 [व] पिनान्तरेष्वनतिभूरिसैन्यः [] 173 मी [*] तदा स मृगरूपिणा झटिति केन 174 चिद्रक्षसा [हृतो] हरितमन्वगात् 175 प्रकृतिदक्षिणो दक्षिणाम् ॥ - [१०*] मृग 176 न्तमनु[ग]च्छता प्रजविना शनैर्वा - 177 जिना पृथुद्रुमसमाकुलं विपि - 178 नमन्यदासादित' [*] न्त'मन्वयुरनारतं प्र 179 विततप्रयाणोन्मुखा जवेन र 180 भसोत्पतत्पृथुवरूथिनीना 181 यकाः ॥– [३१] तं हत्वा रजनिचरं स तत्र 182 भूपः कावेरीमनु विचचार भूरिचा[*] चीरांभोनिधिमथनात् सुरै184 रक्ाप्तम् पीयूषम् भुवि सलिलच्छला 18 185 [द्दहन्तीम् ] ॥ [ १२* ] तत्र [ना]त्वा 1 Read सगुणानां निधानम्. 2 The secondary a symbol of the letter to is in the next line. The ai symbol of nai is at the end of the preceding line. The secondary a symbol is engraved in the next line. 6 व looks like न. The secondary a symbol is in the next line. ● Read सभ् The secondary a symbol is in the next line. डिवे • Read प्रफुल्लादर क्चार Read a [VOL. XVIII.
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy