SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 906 EPIGRAPHIA INDICA. 28 sita-śrīmaj-jaya-skandhāvārāt parama-saugata-paramēsvara-parama-bhaṭṭāraka-mahārājadhiraja-sri-Dharmapāladēva 29 pād-anudhyātaḥ parama-saugataḥ paramesvara-parama-bhaṭṭārakō mahārāj-ādhirājaḥ śrīmān-Devapäladēvaḥ kusali I 30 Srinagara-bhuktau Krimilā-vishay-antaḥpāti-sva-samva(mba)ddh-āvichchhinna-talōpēta-Mēshikā-grāmē samupagatā 31 na(n) sarvvän-ēva rāṇaka | rāja-putra- | amatya- mahākārttākṛitika- | mahādandanayaka-maha-pratihāra- | maha-sa 32 manta- mahādauḥsādhasadhanika-maha-kumar-amatya- | pramatri- sarabhanga- | rajasthaniya-uparika- | dāśā 33 paradhika-chaurōddharanika- | dāṇḍika | dāņḍapäsika- saulkika- | gaulmika- | ksha(kshē)trapa-präntapala- kōṭṭapala hasty-asv-ōshtra-va(ba)la-vyāpritaka 34 khandaraksha- tad-ayuktaka- viniyuktaka [*] kiáōra-vaḍavā gō-mahishy-aj-ävik-idhyaksha- | dūta-praishani [VOL. XVIII. 35 ka- gamagamika- | abhityaramāṇa- | vishaya-pati- tara-pati- tarika | Gauḍa-MālavaKhasa-Huna-Kulika-Karnṇata-Lata]-chata-bhata 36 sevak-ādīna(n) anyāms-ch-ākirttitan sva-pada-padm-opajivinaḥ prativāsinas-cha vrā(bra)hman-ottaran mahattara-kuṭumvi(mbi)-purōga-med-a Second Side. 37 Indhraka-Chaṇḍāla-paryantan samājñ(ā)payati Viditam-a 38 stu bhavatam yath-ōparilik hita-Meshika-grāmaḥ sva-si 39 mi-tripa-yüti-göchara-paryantaḥ sa-talaḥ s-oddělaḥ samra-madhüikah sa-jala-sthalab sa-matsyah sa-tripaḥ s-oparikaraḥ, sa-das-a 40 paradhaḥ sa-cha uroddharaṇaḥ parihrita-sarvva-pīḍaḥ a-chaṭa-bhata-pravēšō'kiñchitpragrahyō rājakuliya-Spratyaya-same 41 to bhumi-chchhidra-nyayen-a-chandr-[ärkka]-kshiti-sama-kālaḥ purvva-datta-bhuktabhujyamana-deva-vra (bra)hma-deya-varjjitō mayā mātā-pitrōr-atmanas-cha puBhaṭṭa-Visvaratasya pautrāya 42 nya-yaso-bhivriddhayē vēd-a[rtha]-vidō yajvanō vidy-āvadāta-chētasō Bhatta-sri-Varaharatasya putrāya! 43 pada-vákya-pramāņa-vidyā-pāraṁ-gataya | Aupamanyava-((gö)triya yan aa-vra(bra)hmacharinē Bhatta-[pravara"]-Vihekarata-hiaraya 44 basanīkritya pratipaditaḥ [*] Yato bhavadbhiḥ sarvvair-eva bhūmēr-dāna-phalagauravad-apaharane maha-naraka-pata-bhayach-cha danam-i 45 dam-anumōdya pala]niyam prativāsibhiḥ kshetrakarais-ch-ājñā-śravana-vidhēyairbhitvi samuchita-kara-hirany-adey-adi-sarvva-pratyay-ōpana 46 yah ka(a)rya iti [Samvat 33 Marga-dině 21 | Tatha cha dharm-anuéāka(sa)naalokāḥ Sarvan-etan bhāvinaḥ parthivēndrān [The symbol seems to read ndra.-Ed.] The elided a is denoted by an avagraha. [Like the Nalanda plate, this charter clearly gives samasta before pratyaya. Kielhorn was doubtful about the reading of this word. See Inds Ant., Vol. XXI, p. 256, f. 34-Edi] [I think the text reads kalam as it does in the Nalanda plate, L 36, ef, other nasal symbols for items in 11. 38 and 51.-Ed.] Bead Avalayana. So read in previous editions: the letters are no longer legible.
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy