SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ NO. 30.] THE MUNGIR PLATE OF DEVAPALA: SAMVAT 33. 305 8 Sastr-ārtha-bhājā chalato-nusāsya varạpān=pratishthāpayatā sva-dharmm bri Dharmmapālēna sutēna 8õ=bhūt=svarga-sthitānām=ansiņaḥ 9 pitļīņām || [5*] Achalair-iva jangamair-yadiyair-vichaladbhir-dviradaiḥ kadar thyamănă | nirupaplavam=&mva(mba)ram prapēdē 6310 raṇam rēņu-nibhēna bhūta-dhātri || [6*] Kēdārē vidhin-Ōpayukta-payasāṁ Ganga samēt-āmvu(mbu)dhau Gokarộn-adishu ch=āpy-anu. 11 shthitavatām tirthēshu dharmmyāḥ kriyāḥ bhrityānām sukham-ēva yasya sakalān=uddh[pi*]tya dushţān-imän lökān-sa12 dhayato’nushangal-janitā siddhiḥ paratr=āpy=abhūt || [78] Taistair-dig-vijas āvasāna-samayē samprēshitānām=paraiḥ sa!3 tkārair-apaniya khēdam-akhila svāṁ svān=gatānām bhuvam ksityam=bhāvaya. tām yadiyam-uchitam prity: npipāņām=abhūt=8-014 bkaņķham hridayam divas-chyutavatām jāti-smarāņām=iva || [8*] Sri-Parava(ba) lasya duhituh kshiti-patinā Rāshtrakata-tilakasya 15 Rapņādēvyāḥ pāņir-jagrihē griha-mēdhinā tēna 11 [9*] Dhțita-tanur-iyam Lakshmiḥ sākshāt-kghitirenu saririni kim-avani-patēh 16 kirttir-mūrtta’thaval gộiha-dēvatā [l*] iti vidadkati suchy-achārā vitarkavatīḥ prajāḥ prakṣiti-gurubhir-yā buddh-antaṁ gunai17 r-akarðd-adhah || [10] Slaghya pativrat-ágau mukta-ratnam samudra-buktir-iva Sri Dövapaladövam prasanna-vsittam sutam-&gūta || [11] 18 Nirmmalo manasi vāchi samyataḥ kāya-karmmaņi cha yah sthitaḥ suchau räjyam-apa nirupaplavam pitur=võ(bő)dhi-gatst*]va iva 19 gaugata padam 11 [12] Bhramyadbhir=vijaya-kramena karibhis-täm-ēva Vindhy. ātavim-uddāma-plavamāna-väshpa-payaso dri[shtāḥ] punar=vā(bā)ndha20 vāḥ U Kamvõ(mbo)jēsbu cha yasya vāji-yuvabhir-dhvast-anys-rāj-aujaső heshā. misrita-hari-hëshita-ravāḥ käntās-chiram vikshitäh 11 [13] 21 Yaḥ pūrvvam-Va(Ba)linā kļitaḥ kțita-yuzē yēn-agamad=Bhārgavas-trētāyām praha. taḥ priya-praņayinā Karņņēna yo dvāparē i vichchhinnaḥ kali22 na Saka-dvishi gatē kālēna lõk-antaram yēna tyaga-pathaḥ sa ēva hi punar vispashtam=unmilitaḥ || [14*] A(A) Gang-āgama-mahitā. 28 t-sapatna-Sünyam-i Satu-prathita-Daśāsya-kētu-kirttēh urvim-i Varupa-nikë[ta*lnāch cha sindhör- akshmi-kula-bhavanāch-cha yo 24 vu(bu)bhõja || [15*] Sa khalu Bhāgirathi-patha-pravarttamāna-nānāvidha-nau-văţaka sampadits-sētu-va(bandha-nihita-saila-bikhara-bre25 ni-vibhraman-niratiśaya-ghana-ghanaghana-ghatā - syāmāyamāna - Vāsara - Lakshmi-sami ravdhabdha)-santata-jalada-samaya-8826 ndēhāt udīchin-ānēka-nara-pati-prābhfitīkpit-āpraměya-haya-vāhini-khara-khur-õtkhāta dhüll-dhūgarita-di27 g-antarālāt paramēśvara-Bēvā-samāyāt-āsēsha-Jamvū(mbūdvipa-bhūpāla pādāta-bhara namad-avanēh | sri-Mudgagiri-samāvā. 1 The elision of a is denoted by an aragraha. Kielhorn read prasanna-vaktrath, and this is supported by the Nalanda plate, 1. 16. But our plate bas distinctly -vrittan. • Our plate has clearly vikshitab, as was read by Kielhorn; the Nalanda plate howevec hai chira-prisita, 1. 19). 29
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy