SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 244 EPIGRAPHIA INDICA. [VOL. XVIII. 8. ' 'बलाfहलोलपातित्वजमावभारियां' ॥ [१०] 'अयोध्यसिंघासन चामरोतिसितातपचप्रतिपचराव्यभाक् [1] अकालवर्षी इतभूपराजको वभूव राज-' 9 रिषिरशेषपुण्यकृत् ॥[११* ] ततः प्रभूतवर्षोभूहारावर्षस्ततशरे रावर्षायितं येन संग्रामभुवि भूभुजा ॥[१२] युषेषु यस्य करवालनितयतुमूर्ध्नावोष्णरुचिरासवपान 10 मतः । चाकष्टपूर्वषठरः परिदसम्म लुहारयविव स काहलधीरनादः" [१३] गङ्गायमुनयोर्मध्ये रात्री गौडस्य मध्यतः [*] लक्ष्मीलीलारविन्दानि श्वेतच्छत्राणि यो हरेत्" ॥[१.४* ] यस्य 11 व्याप्ता विश्वश्वरान्तं मधिकरधवला यच कीर्त्ति समन्तात् प्रयच्कालि मुक्ताफलशतमफरानेकफेनीरूिपे" पारावारान्यतीरोत्तरचम विरजं कुर्वतीय प्रयाता ख 12 वर्ग " गोर्खापहारद्दिरदसुरसरि हत्तराष्ट्रच्छलेन " ॥ [ १५* ] प्राप्तो राज्याभिषेक निरुपमतनयो य" स्वसामन्तवर्णास्वेषां " स्वसामन्तवर्णाक्येषा" सेषां पदेषु प्रकटमनुनये" स्थापयिथानय 13 वाम्" । पिचा यूय" समाना इति गिरमरथीन्मन्विवर्मा" शिवमयुतः अत्येषु दचः चितिमवति यदोन्मोचयन्वचगंगं" ॥[१५] दुष्टांस्ताव रस्त्य भटिति विघ 14 टिता" स्थापितान्धेशपाशां" युद्धे युहा स वध्वा" विषमतरम होचानिवोग्रान्समग्र " [1"] सुक्ता सार्द्रान्तरात्मा विकृतिपरिणतौ वाडवाग्निं समुद्रः चीभो नाभूद्दिपचान 15 पि पुनरिव तां" भूभृतो यो वभार ॥ [ १७* ] उपगतविज्ञतिः कृतघ्नगंगी यदुदितदण्डपथायमीनुवन्धाध्यपगतपदचलः" पती यनिमलवन्धगवः:" • Boad बच्चा ; and 'भारियों Read श्रियं. * Metre of this and of the following verse: Vashisthavila. • Road बभव. • Bead Craft. • Metre : Anushtubh. • Road पानमन्त. [The original reads मच:- Ed.] Road हरत्; Metre: Anushtubh. 48 Read °च्छृंखालि° and 16 Metre of this and of the following two verses: Sragdhara. 17 Read य.. 10 Metre: Vasantatilaka. 11 Read f. 14 Read ख 10] Read • वस्लेषां. ॐ Rond स्थापयिष्य ब्रशेषान्. * Read 14 Read °पाशान्. Road नये.. 12 Read T. 25 Read विघटितान्. 28 The letter is engraved below the line. Rond मान्. * Bond बभार. 20 Read तान्. 0. # Road बम्धात् [i] व्यपगत [The original correctly rends उपगत'. Bd.] 4. Bond 'सिंहासन'. ' Bond मरे। धारा: 1 Read "सरिवार्य. " Bond 14 Read * Read [2] Boad ब . वव्याण .
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy