SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ No. 26.1 SANJAN PLATES OF AMOGHAVARSHA I SAKA-SAMVAT 793. 243 of the Parsis and the place from where these plates come. Jharivallikā is Zaroli; Kalluvi is the Kälū, also called Dārotā, which, no doubt, flows gradually westwards from this place till it falls into the sea. Uppalahatthaka is Uplat; Nandagrāma, Nandagaon%3 and Dhannavalliki, Dhanoli. All these places are traceable in Bombay Survey Sheets, Nos. 133E and 134. - TEXT. First Plate. 1 ओं' [*] स वोव्याद्देधसा धाम यवाभिकमलं तं । हरच यस्य कान्तेन्दुकलया कमलंवत' [१] अनन्तभोगस्थितिरच पातु वः प्रतापशीलप्रभवोदयाचलः [1] 2 'शराङ्गकूटोछितवंशपूर्वजः स वीरनारायण एव यो विभुः [२] तदीय वीबीयतयादवान्वये क्रमेण वाविव रजसंचयः [*] वभूव गोविन्द महीपतिर्भुवः' प्रसाधनो' पृच्छकराजनः ॥[३] वभार" य: कौस्तुभरवविस्फुरहमस्तिविस्ती वर्णमुरस्खलं ततः [*] प्रभातभानुप्रभवप्रभाततं हिरण्मयं मेरुरिवा भितस्तटं [४*] मनांसि 4 पचासमयानि" सन्ततं वांसि यत्कोर्तिविकीर्तनान्यपि । शिरांसि यत्पादन तानि वेरिणां यांसि यत्तेजसि नेशरन्यतः ॥[५*] धनुरासुरसारितभू. भृता मही प्रसारिता 5 येन पृथुप्रभाविना । महौजसा वैरितमो निराकृतं प्रतापशीलन स कर्कराट् प्रभुः ॥[] इन्द्रराजस्ततीरशात" यश्चालुक्यनृपात्मजा [-] राक्षसेन विवाहेन रणे खे6 टकमण्डपे" [७] ततोभवहन्तिघटाभिमईनो हिमाचलादास्थितसेतुसीमत: [1]. खलीलतोत्तमहीपमहलः कुलाप्रणीर्यो भुवि दन्तिदुर्मराट* ॥[*] हिरण्य7 गर्भ राजन्यैरुज्जयन्यां यदासितं [*] प्रतिहारीलतं येन गुर्जरेशादिराजकम्" .n[e*] स्वयंवरीभूतरणांगणे ततस्मा निर्व्यपेचं शुभतंगवाभः [1] चकर्ष चालुक्यकुलबी IFrom the original plates. * Expressed by a symbol. • Road सुरा . • Road बभूव. • Road प्रसाधन: 1. Read HTC " Read 'महापा " Read 'यिन्या. • Metre: Anushtubh. Metre of this and of the following four verses : Vamasthavila. 'Read °महीपतिर्भुव:• Read राजनन्दन: 11 Read que 1Metre 1 Anushtabh. "Metre : Vanjaathavila * Metre Anushțubb. *212
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy