SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 182 EPIGRAPHIA INDICA. [VOL. XVIII 9 रिन्दोरनिन्धमहसी यशसानिवासः["]] लोकत्रयेपि बुध इत्यभिगीतनामा [पनी]मिलामयमवाप [म] [नोखन] जा(जाम्) [-] पासीत्ततोपि जगदगुतरूपकीर्तिराधान्तविस्तृतयथास्तनयस्तपोधि:[1"] येनीवंशी विबुधलीकमपास्य सर्वे रेमे चिरं सह पुरुरवसे समूः [] पायु[स्तस्य सुतस्ततोपि] नधुं()[चारमा] [बयाति स्वसौ तस्वीवीपतयी यदुप्रकृतयः पचाभववालजाः ।। सूनुचापि यदोः सासद इति स्यातः चितीशीभवत् पैलोक्याचितवा(वंश)विस्तृतिरभूत्तनापुम[संहयः] [॥१.] --u-uuu 10 11 13 रानन्दितेच भगवान्स बभूव बो (वंशे) । यः कार्तवीर्य इति पुस्खतमाभिधानः एबी प्रयोरपि गुरधिकौर्विनिये ।[११] मदिवस्य पुरा पुराणविधिना वालभू -~---uv-v-uv लेमतेस्तदेवाधिपे [*] तस्मिबतिमासने बिमपरं चिन्तामयीमप्यसौ तत्कालेखबदापतबविनयप्राप्ति प्रनाखामृगत् ॥[१२] वा(वंश) तस्य प्रथितमासः सम्प्रहत्ते त्रिलोकी ----Uuuuum-u--u--- - शारगण इति ख्यातमूर्तिर्व(ब)भूव • प्रोत: प्रादारख मिर. पुरणिचिसहाय यी [१३] तस्मादुर्थीनिवसनसरिनाथपर्यन्तकोत्तेंदोषापायप्रसभविल[स*]हिखवग्योदयवीः । श्रीमान् बने रवि[रिव]-- ---
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy