SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ No. 16.) A KALACHURI STONE INSCRIPTION FROM KASIA, 131 तत्काला(लो)चितचारचाटुघटनापर्यावंडोसत्व[] पौलस्त्योर्जितदोईयो - - पाया: सुचिरं तया सतायोलवा पारः ॥[२] मूर्तिधम्ममयी छपारसव चेतो विण्डा धियः मचे मैत्रगुणानुरागसुभगे यान्ताभिनीतो करो । खे]वं समतानुभास[न] --अधि(वि)यं खां तनं विभाणा भवतां सुखानि बनुतां सारा चि(वि)लोकेश्वरी ॥[*] जयत्वसंजातविचित्रवासना[गुणा]नुरागोच्च(ब्ज्वलधोस्तपोनिधिः । तथागतः स्तम्भितमारसुन्दरमहोत्सव: सिंहगणैर[भि] [ष्टुतः][187 श्रेयः सत्वी(स्वो)पति]परमिं] पश्यता' येन तत्तस्वप्राणैरप्यतिथि[७] लतं कोर्तितं य[कथा]भिः ] [योगैश्वर्याज्जगति सुबडून स(स)म्वि(वि)धायावतारान् [कति कार[यै]कप [रभवः [सदासो सुन[1] यहीजं जगतां लयस्थितिविधी यवेक्षमालम्बनं देवो देखनिषूदनः स भगवान्बयापमग्रेिसजत्] । तिना] चिजगबपतरचनाचाराविधीकसा सप्ताचि[प्रमुखाः [प्रजाधिपतयो ध्या[खा] [स] मुत्पादिता [*] तवात्रिस्त्रीणि दिव्यान्यनत शिवाणीमराणा मव्यापात्म हसान्य(ख)निमिबक्कोडारामतपमा । तहीर्यादायनेवादलनि मदिशो] भाजयोतिरोधः --विम्माभिवम्बनिरपतनिधिबन्द्रमाः प्रभवतः[] - तमादजायत सुधीः स्मरहमकान्ति I originally rand these threr Hables as to-taga. I owe the reading in the text to the kindaen of Mr. H. Sastri. cf. Haritamfa, Calcutta, 1889, Adhyâya 25, v. 1814-16, whore Atari' iphone panenou i dasoribed. अनुचरंजाम तपो न त महरपुरा। चौषि सामाषि दिव्यागोविनः बन्। बोरिवसतस्थ शिवस्वानिमिवस्य । B2
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy