SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ No. 18.] THE GWALIOR PRASASTI OP BHOJA. 109 11 12 yasy-Abhüt-kritinaḥ prityai n=&tm-chchhà-viniyogataḥ || 14 | Jagad-vitrishņuḥ sa viguddha-Batvaḥ prajapatitvam viniyoktukamaḥ Butan rahaaya-vrata-suprasannåt Süryadav -pan-Mihir-ábhidhảnam | 15 || U parodh-aika-samruddha-Vindhya-vşiddhër-Agastyataḥ Akramya bhübhrităm bhokta yaḥ prabhar-Bhoja ity=sbhát || 16 | Yusasvi sänt-atmå jagad-ahita-vichchheda-nipunaḥ parishvakto Lakshmya na cha mada-kalankëna kalitaḥ vabhäval pröm-årdro gupisha vishayah sunfita giảm. Asad Rāmo vedgré sva-kriti-gananāyām=iha Vidhēḥ || 17 || Yasy-abhat-kula-bhāmi-bhpit-pramathana-vyast-anya-sainy-Amvudhërvvyadhăm cha sphatit-dri-låja-nivahăn-hutvi pratap-analo ! gupta vriddha-guņair-Ananya-gatibhiḥ Såntais-sudh-odbhasibhir dDharmm-apatya-yasah-prabhttir-apară Lakshmiḥ punarbhū13 rennaya | 16 1! Pritaih pålanaya tapodhana-kulaiḥ snēbåd-gurinam ganairbhakty bhatya-janona niti-nipupair-vrindair-aripam punah 1 vifvën&pi yadiyam=&yur-amitam kartam va-jiv-sishina tan-nighnå vidadhā Vidhatari yathả sampat-par-arddhy-Asraya | 19 | Avitatham-idam păvad-visvar fruto. -r=anu fåsanádbhavati phala-bhāk-kartta n=ēšaḥ kshitindra-latēshv-api adharita-Kaloh karttēr-bharttus=Batam Bukritair-abhadvidhurita-dhiyam sampad-vriddhir-yad=asya tad-adbhutath | 20 || Yasya vairi-vrihad-vandan-dahataḥ kopa-vahnină! pratăpăd-arppasām răsin=påtur=vvaitfishṇyam=ivabhau || 21 | Kamåraiva vidyånăm 15 vrindēn-Adbhuta-karmmaņš i yaḥ sagas-Asurin=ghorån=straiņēn=&str-aika-vpittină || 22 | Yasy-aksha-patalē rājñaḥ prabhutväd=visva-sampadaḥ lilökha mukham=alokya prátilekhya-karu Vidhiḥ || 23 Uddama-tējah-prasara-prasută fikh-iva korttir-dyumapin vijitya jāya jagad-bhartu 14 1 Read babhina. Read -ambudhir [Read ambudhéreryüdha. Ed.] . Read bhritya.. Read brihad-adfans Read-abablau.
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy