SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 108 EPIGRAPHIA INDICA. [VOL. XVIII. ti kulam bhübhrităm sanniyanta II 5 | Tat-sunuḥ präpya răjyam nijam-Udayagiri-sparddhibhåsvat-pratāpaḥ kshmå-pålaḥ prăduräsin-nata-sakala-jagad-vatsalo-Vatsarājah | yasy-aitás-sampadas-cha dvirada-mada-sur-dsvåda-sändra-pramodaḥ padmákshir-Åkshipantyal pranayi-jana-parishvaiga-kåntā virējuḥ | 6 | Khya (tāde-Bhandi)-6 -kulán=mad-otkata-kari-prākāra-durllanghato yah sämrajyayad hijya-kärmmuka-sakhă samkhye hathad-agrahit ēkaḥ Kshattriya-pungavēshu cha yaso-gurvvin-dhuram prodvahannIkshvak[0]h kulam-annatam sucharitais-chakre sva-nam-Ankitar | 7 || Ādyaḥ pumăn-punar=apisphuţa-kirttir-asmajjätas=sa ēva kila Nagabhatas-tad-akhyaḥ yattr=A. 7 -ndhra-Saindhava-Vidarbha-Kalinga-bhupaiḥ Kaumāra-dhåmani patanga-samair-apáti Ttra(tra)yy-Aspadasya suksitasya samriddhim ichchhuryaḥ Kshattra-dhäma-vidhi-vaddha-vali-pravandhaḥ jitvå par-asraya-krita-sphata-nicha-bhávam ChakrĀyudham vinaya-namrs-vapur-vvyarajat II 9 || Darvvåra-vairi-vara-varana-vāji-vårapāņ6-angha-samghata na-ghora-ghan-Andhakaram ! nirjjitya Vangapatim-dvirabhūd-vivasvanudyann-iva ttrijagad-aka-vikásako-yaḥ | 10 Anartta-Málava-Kiráta-Turushka-VatsaMatsy-ádi-răja-giri-durgga-hath-apahiraih yasy-atma-vaibhavam-atindriyam=k-kumăram= åvirvvabhäva bhuvi visvajanina-vrittēḥ || 11 | Taj-janmā Rāma nämá pravara-hari-vala?-nyasta-bhubhfit-pravandhairåvadhnan-vähininām prasabham-adhipatin=uddhata-krura-satvin påp-dchår-ántariya-pramathana-ruchirah sangatal kirtti-dåraistrata dharmmasya tais-tais.samuchita-charitaih půryvavan-nirvvabhall 12 1 Ananya-sādhan-Adhina-pratäp-akränta-di Amukhah upāyais-sampadar svåmi yaḥ sa-vridam-upåayata | 13 | Arthibhir-yviniyuktanăm sampadan janma kövalam 1 Read akalipantgal. Only the first letter is distinct. Bead samrajyamadhiya. • Rend baddha-bal-prabandhan. • Read yan. . Read avirobabmoa. Read bala. • Rood -prabandhair, . Read -abadanan. * Read sangatur 11 Read mirbbabans. 10
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy