SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [ Vol. XII. 17 देव्या यस्समभवदरिनृपतिहृदयवनदवदहनः । [३] यस्मिन्शासति राजनि परिपक्वानेकसस्यसं- ' 18 पच्छाली [1] सततपयोधेनुरभीर्भिरितिरपदग्निरस्तचोरी' देश: [ ॥ ४* ] यस्मिन्त्रजति महीथे बहिरुद्याना 64 EPIGRAPHIA INDICA. Second Plate; Second Side. 19 वलोकनार्थ [भी]ता: पततिं * । [५* ] [*] तहिग्देशाधीशा दिशन्ति मणिकनकहयगजेन्द्रश्रीमदम्मराज [[*]भिधान 20 22 मात्रापयति मस्तभुवनाश्रय श्री विजयादित्य महाराजाधिराजपरमेश्वर परमभट्टारक पर- : 21 मब्रह्मण्यो गुद्ल क ण्डे 0 वाडिविषय निवासिनी राष्ट्रकूटप्रमुखान् कुटुंबिनामाहयेत्यविशुचतर काश्यपगोवप्रसूतस्य सकलकलागम कुशल23 स्य श्रीविष्णुशर्माण र पौवाय मनुमतचरित निरतस्य चाम्यनशनोपुवाय' गे24 रण्डवास्तव्याय वेदवेदांगपारगाय षट्कर्मनिरताय 'स्वामिभक्ता सदनु25 ठानपराय विष्णुशर्मणे सर्व्वंकरपरिहारमुदकपूर्व्वमुत्तरायणनिमित्तेन नम्मूरुना[म"] 26 ग्राम पूर्वस्यान्दिशि द्वादशखण्डिकाकोद्रवावापं क्षेत्रमस्माभिर्हन्त मिति ॥ अस्य 27 देवस्यावधयः । पूर्व्वतः स्थापितशिलागुठ सीम ॥ दक्षिणतः पन्दिपेहेरिपद्मस [सि]-" Third Plate; First Side. 28 मैव सीम ॥ पश्चिमतः क्रोप्पेटि तूर्षुमीम ॥ उत्तरत: ईन्दुलगुण्ठ ॥ एतेषाम्मध्यव 29 त्ति' क्षेत्रम् । अस्योपरि न केनचिदाधा कर्त्तव्या [*] यङ्करोति स पंचमहापातको भवति । वेद राजमानेन 30 तां परदत्तां वा यो हरत वसुन्धरान् [1] षष्टिं वर्षसहस्राणां विष्टायां ज[T*] यते क 31 f#: ' [६*] बहुभिर्व्वसुधा दत्ता बहुभिचानुपालितं [*] यस्य यस्य यदा भू 32 मिस्तस्य तस्य तदा फलम् ॥ [*] • Read 'रोति. • Road नाणः पुत्राय Read यस्मिन्प्रासति. 2 The anusvara stands at the beginning of the next line. Read af. • Bond विष्ठायां • Read perhaps 'पदातीन. • Read सौमेव • Bead नसुम्धराम्
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy