SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ No. 12.] NAMMURU GRANT OF AMMARAJA. TEXT. त First Plate; Second Side. 1 स्वस्ति श्रीमतां सकलभुवनसंस्तूयमानमानव्य सगोवाच हारीतिपुवायां कौशीकिवरप्रसा[द]-" 2 लब्धराज्याना' मातृगणपरिपालितानां स्वामिमहासेन्यादानुध्यायिना' भगवत्रा रायणप्रसादस 3 मासादितवरवराह लाञ्छने क्षणक्षणवशीकृतारातिमण्डलानामश्वमेधावभृथस्नानपवित्रीकतवपु 4 षाम्' चालुक्यानां कुलमलंकरिष्णो (:) स्मृत्याश्रयवशमेन्द्रस्य वात [r *] कुमविष्णुवर्धनो 5 ष्टादश वर्षाणि वेंगीमण्डलमपालयत् ॥ तदात्मनो जयसिंहस्त्रयस्त्रिंशतम् 6 तदनुजेन्द्रराजनन्दनो विष्णुवर्धनो नव ॥ 'तमनुमांगियु[व* ]राज पंचविंशति [म्*] । 63 7 त्पुत्रो जयसिंहस्त्रयोदश 1 [द]वरज[:*] कोक्किलिष्षण्मासान् H तस्य ज्येष्ठो भ्रात[*] विष्णुवर्धनस्तम 8 चाव्यस्तप्तत्रिंशतं वर्षाणि । तत्पुत्त्रो विजयादित्यभट्ट [T *]रकोष्टादश । तब्बुतो विष्णुवर्धनष्षट्विंश 9 तम् । नरेन्द्रमृगराजाख्यो मृगराजपराक्रमः [*] विजयादित्यभूपालः चत्वारिंशत्समास्समः । [१ *] Second Plate; First Side. 10 तत्तनय[: * ] कलिविष्णुवर्धनोध्य [धं ]वर्ष । तत्तनुजो विजयादित्यमतु चत्वारिंशतं । तातुब्वि- 10 11 क्रमादित्यस्य तनयश्चालुक्यभीमभूपालस्त्रिंशतं । तत्पुत्रो विजयादित्यष्णण्मासान् । तस्व 12 सूनुरम्मराजमप्त । तदनन्तरन्तालपराजो मासमेकं । तमुञ्चाय चालकाभीमभूपाला13 मजो विक्रमादित्यस्संवत्सरं । तदनु तालपराजात्मजो युद्धमज्ञस्तप्त । वृत्तं [ ॥ *] तन्दे I 14 शामिय्य प्रथितमतितरामम्मराजानुजमा धीरो हैमातुरोत्थिद्दिजमुनिवनिताना-" 15 थदीनान्धबन्धु: [[*] बन्धूनां कामधेनुर्द्विजभुजविजितारातिभूपालवी [: *] स्वर्ग वच्चीव भीम 1 From ink-impressions supplied by Rao Sahib H. Krishna Sastri. • Read कौशिको. 16 चितिपतिरभुवनग्दादशाब्दामि धात्रीं । [२] तस्य शशिमेतिमूत्तिरुमासमानाकते[: *] " कुमारसमानः [*] लोकमहा • Read राज्यानां. • Road वपुषां • Read ध्यायिनां ● This doubling of ष is prohibited by Pāpini, VIII. 4, 49. Read तत्समुगि • Read पाला. Rend रोि • Read 'बाह्य सत 10 Read gf. • 12 Road शाशिमोखिमूर्त्तेयमा
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy