SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 264 EPIGRAPHIA INDICA. (Vol. XII. 38 kanda-gan(San) dâys Pārāsa (8a)ra-goträys Chchhandoga-si (fa)khind maha vrahmanaya Amadėvaiya89 ya vipra-Nodamaiya-sutāya yajana-yājan-adhyayan-adhyāya(pa)n-ādi-shat-karmma karanaya agat-ā40 bhyagata-nitye-nainittika samvyavahår-årttham valim c harukal-vaisva(sva)dër. ågnihotra-kratu-kriy-- 41 dy-apagarppan-artthar sva-parigraha-poshap-arttham cha Sri-Sthānak-abhyantara Shatshashthis-vishay-intaḥpāti42 Nõura-grām-antarvvarti Vodani-bhattha(tta)-kshotra yasya ch-aghātanäni purvvatah Gomvaņi-maryadi dakshi43 patah Görapevali-maryāda paschimato r āja-pathaḥ pärvv-ottaro(rato) Gönvapi44 maryada eva chatur-ághatan-Opalakshitam SVA-simä-paryantat samast-Otpatti samyuktan 45 a-chita-bhata-pravosa (sa) anādasya(sya)m-anäsēdhyam u dak-Atisva (sa)rggēna namasya-vrittyä paramaya bha Third plate. 46 ktya pratipăditar | tad=asya 8-ánvaya-va[n]dhor-api bhumjato bbojayato vā krishataḥ karshayato vā 47 Da kēn=ăpi pari panthana karaniya || Yata uktamæēva maba-munibhiḥ [1] *Vahubhir-vvasudhi bhu48 ktà råjabhiḥ Sagar-adibhiḥ || () yasya yasya sadā bhumis-tasya tasya tada phalar || Dat[t]vā bhūmimh bhāvinaḥ 49 partthivēndrān=bhyo bhayo yachatē Råmabhadrah! sämányo-yam dharma sētur-nsipa nan kale kale pålani50 yo bhavadbhiḥ | Iti maharshi-vachanány-avadhārya sarv vair=apisamagamibhir. bhi palai[b] pålana-dhaB1rmma-phala-lobha dva karapiyah! Da punas=tal-lopana-papa-kalamk-agrēsarēna ken-āpi bhavitavyan || 52 Yasetvæēvam-abhya[r*]tthito-pilobhād=ajñana-timira-patal-āvsita-matir=ichchhirdyåd= schchhidyamanam-and53 modēta v ā sa pañchabhir-api påtakair=apapătakais()=cha liptan(pto) Raurava-Maharaurav-Amdhatamisr54 di-narakäms(1)-chiram-anurbhavishyati? | Tatha ch-okta Vyāsēna || 8va dattār p ara-dattåm-vå yo harata vasar Read rali-charuka* On the point that the fri here is not part of the name, see note 8 on p. 257 shove. . Read Shafahashfi : the same mistake off for occurs in Shaffha in the next line. • Metre, slöks (Anushtabh). • The syllables yoda bhi are crowded in round the lower part of the ring-hole in manner which suggests that they were omitted at first, and then were inserted on revision. • Metre, salini. * Read anubhao • Metre, śloka (Apultabb).
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy