SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ No. 31.] BHANDUP PLATES OF CHHITTARAJADEVA. 263 18 nvaya-prasīta-suvarņņa-Garuda-dhvaja-sahaja-Vidyadhara-tyaga-jagaj-jhampi-mapdalika si(si)kbå19 mapi-sa(ta)rana gata-vajra-pamjara - prabhşiti - samasta - räjávali. samalakritamaha - mandalēsva (sva)ra-sri20 mach-Chhittarājadëv[ē*] nija-bhaj-opárjjit-inēka-mandala-ametsa Puripramukha-scha(cha)turddasa (sa)-gräma. 21 sa(ga)ti-samanvit[A]m samasta-Komkaņa-bhuvam saman så (SA) sati tath-aitad-räjya chinta-bharam=udvahatsu sarvvådhikå22 ri-fri - Naganaiya - simdhivigrahika - sri - Sihapaiya - Karnnämta - färdhivigrahikal. eri - Kaparddi-srikaran-i23 di-pancha-pradhanëshu satsa asmin kälē pravarttamino & cha maba mandalesva (sva)ra-srimach-Chhitta24 rājadēvaḥ sarvvän=ēva Sva-samvadhyamánakan-angan api samägämi-rajaputra mamtri-purohi25 t-imátya-pradhăn-ápradhana-naiyogikams=tathi răshtrapati-vishayapati-nagarapati grāmapa26 ti-niyakt-āniyukta-rajapurusha-janapada[m]s-tatha Hamyamana-nagara-pauratrivarg ga-prabhșitīms-cha 27 pranati-pājā-satkara-samadesai(sai)ḥ samdisa (sa)ty=asta vaḥ samviditam yatha Chalā vibhūtiḥ 28 kshana-bba [in]gi yauvanam | Ksitanta-dant-antara-vartti jivitan || Samgårah sahaja-Sjara-marana-sadhara29 na sa(sa)rirakam pavana-cbalita-kamalini-dala-gata-jala-lava-taralataró dhan-iyushi iti matva 30 dradbayanti dana-phalam 1 tathả ch-oktam bhagavatá Vyåsöna Agnerapatyam prathamaṁ suvaroņam bhur-Vvaishọa Second plate : second side. 31 Vi sürya-sutäs (1)-cha gåvaḥ loka-trayan=tëna bhavēd=dhidattar yab kamchanam gam cha mabin cha dadyat || Iti dharmm-ådha32 mma-vichára-chäru-chirantana-muni-vachaniny - avadhāryya mitāpitror-ätmanas = cha slē (sre) yo-rtthină maya Sa(sa)ks33 pripa-kāl-átita-samvatsara-sa(sa)tēshu navasu ashtachatvārimsa(sa)d-adhikesha Kshaya-samvatsar-antarggata-Ka34 rttika-su(su)ddha-pamchadasyā(sya)m yatr=imkato=pi samvat 948 Kārttika gu(gu)ddha 15 Ravau samjätö(ta) aditya35 grahaņa-parvvaņisu-tirtthe. Snätvå gagan-aika-chakra-chūdāmaņay: kamalini kamukaye (ya) bhagava36 to savitre nināvidha-kusuma-slághyam=arghyam dat[t]vá Bakala-sur-sara-garum trailokya-Bvāminam bha37 gavantam-Umāpatim-abhyarchchya yajana-yājan-adhyayan-adhyāya(pa)D-adi-shat karmma-nirataya kratu-kriya 1 Read Karnnāta-sändhi. 1 Metre, Upondravajră; but there are only two padas : for the missing third and fourth padas, see line 50 of tbe Bbädāna grans of A.D. 997, vol. 3 above, p. 271. * Read sa maara-sahajao. • Metre, Indravajri.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy