SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 214 EPIGRAPHIA INDICA. [VoL..XIL 33 रादिभिः । यस्य यस्य य[दा] भूमिस्तस्य तस्य सदा] फलं. [ २ ] 'सुवर्णमेकं गामेको भूमेरप्येक[मं]गुलं [*] हरबरकमायोति*] याव दाइ(भू)तसं34 नवं [ २७*] 'तडागानां सहस्रेण पत्र (ख)मेधस(ग)तेन च । गवां कोटिप्रदानेन भूमिह" न सु(श)ध्यति ।। २८*] 'खदत्ता' पर दत्तान्वा यो हरेत वसुंध35 रा । स विष्ठायां कमि त्वा पिभिः सह मजति ।। २८] 'फालकष्टां महीं दद्यात्सवी(बी)जां सस्यसा(शा)लिनी । यावत्सूर्यक्रतालोकान्ताव36 खर्गे महीयते ।[ ३०] षष्टिं वर्षसहस्राणि] खर्गे वसति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेतु(त) । ३१] 'वारिहीने वरण्येषु. सु(श)[क] कोटर37 वासिनः [*] कृष्णसास्तु जायन्ते व्र(ब) प्रदेववहारिणः ।। ३२] 'पन्यायेन हता भूमिरन्यायेन तु हारिता। हरतो हारयन्त(त)च दहत्वासप्तम 38 मत्कुलक्रमगताः समुदाहरन्ति अन्यैश्च दानमिदमभ्युपमोदनीयं । लत्रि- (मी)चला श(स)लिलह(बुहु(छादवहरायां दानं.. फलं परमतः प्रतिपा लनीयं ।। ३४*] 'प्रजाहितार्थ स्थितयः प्रास्ता धम्नेषुः विज्ञामु(न्) प्रतिपालयेतु(त) । यो लोभमोहादरते दुरामा सो ऽन्यो व्रजेदु(ड)गतिमामु(प) कष्टां [॥ ३५*], 40 यानीह दा(द)त्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि [1] निर्माथ [*]न्तिप्रमितानि. तानि को ना[म] साधुः पुनराददीत ।। २१] भूमिं यः प्रति41 एन्हा(शा)ति यच भूमि प्रयच्छति [*] उभौ तौ पुण्यकाणी नियत स्वर्गगामिनी ।। ३७] 'सं(शं)खो भद्र[*]सनं च्छचं वरावा(खा) वरवारणाः । भूमिदानस्य चि42 हा(हा)नि फलमेतत्पुरंदर [ ३८] 'पस्मिन्वंसे() परिक्षीणो यः कचिन(न्नू)पतिर्भवेत(त) ॥() तस्याई हस्तलम्नोस्मि सा(या)सनं न व्यतिक्रमेत् ॥ [ ३८] 'वाताध43 विश्वममिदं वसुधाधिपत्वमापातमात्रमधुरो विषयोपभोगः । प्राणास्तुणाग्रजलवि. (बि)न्दुसमा नराणां (1) धर्मः सखा परमहो 44 परलोकयाने ४.] धर्मलेखिश्रीवाच्छुकेन लिखितं(त)मिति ॥ मंगलं महाथी[:] ॥ 1 Metre : Anushtabh. • Metre: Vasantatilska. . Read खदा परदत्तो वा. • Metre : Upajati. ' Rend तालीकवावी. +Metret Indrava
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy