SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ No. 24.] KHAIRHA PLATES OF YASALKARNADEVA. 213 20 सां(शां)सि ॥ [२२] 'अन्ध्राधीस(श)मरन्ध्रदोबिलसितं "स्वच्कनमुच्छिन्दता येनाभ्यर्चत भूरिभिः स भगवा*]भीमेस(ख)रो भूषणे]: । 'यस्याभ्य संगता प्र21 नृ[त्य] (त्त)ल[ह]रीभूवभिगोदावरी (1) 'गायत्युन्मदहंसता(ना)दमधुरैः सो(स्रो)त[:]खरैः सप्तभि: ।। २३"] 'कुर्वन्महीं व्रा (ब्राह्मणसादरिक्षत्रनिव(ब) Second Plate. 22 ईणः । साई परसु(शु)भा(रा)मण यः स्पमधिरोहति [। २४*] स च परमभट्टारकमहाराजाधिराजपरमेख (ख)रश्रीवा23 मदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेख (ख)रपरममाहेव (ख)रत्रिकलि. गाधिपतिनिजभु24 जोपार्जिताव(ख)पतिगजपतिनरपतिराजत्रयाधिपतिश्रीमद्यसः (शः)कर्मदेवः ॥ श्रीग (म)हादेवी । महाराजपुत्रः [*] 25 महा[मं]त्री । महामात्य[*] । महासाव (म)न्त[:*] । महापुरोहितः । महा प्रतीहारः । महाक्षपटलिकः । महाप्रमात्र: । म26 हास्व(ख)साधनिकः । महाभा(भा)डागारिक: । महाध्यक्षः । एतानन्यांश्च प्रदास्यमानग्रामनिवासिजनपदांचाहय यथाई सम्मा(म्मा)नयति वो(बो)27 धयति समाज्ञापा(प)यति विदितं(त)मेतदस्तु भवतां यथा संवत् ८२३ फाल्गुनमासि सु(शुक्लपक्षे चतुहस्यां(श्यां) रवी संक्रांत्तौ(तो) वासुदेवो28 देस देवग्रामपत्तलायां देउलापंचेलग्रामा:(म:) ससीमापर्यन्तः चतुराघाटविसु (शु)ः । सजलस्थल: साम(म)मधुकः । सगभेषरः । स2) निर्गमप्रवेस (श): । सलवणाकरः । सगीप्रचारः । सजागलानृपः । वृक्षा रा[मो*] दोद्यानतुणादिसहितः । कान्वस्य (स)गोत्राय आप्लवन30 जामदग्नित्री(वि) प्रवराय व(ब)[च*]सा(शा)खिने सीपापोचाय च्छीतपर पुत्राय गंगाधरस श)ममणे वा(बा)ह्मणाय मातापिचोरात्म[न*]च पुण्य31 यसो(शो)भिवृदये ग्रामोयमस्माभिः सा(शा)सनत्वेन संप्रदत्तः । अत्र चाभ्यर्थना . ___ दातुर्भवति [*] "सह्यन्येभाविनः' (0) पार्थिवेन्द्रान्भूयो । 32 भूयो याचते रामभद्रः । सामान्योयं धर्मसेतुर्नृपाणां काले काले पालनीयो ___ भ[वद्भि]: [ २५*] 'व(ब)हुभिर्वसुधा भुक्ता राजभिः सग 1 Metre : Kärdülavikridita. Rend स्वच्छन्द These words are quite clear in the estampages. Metre : Anushtabh. Read ate. There is a short stroke with a small bar to the right at the end of L 27. • Metre: Salini, - Read सनितान्मा.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy