SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 212 EPIGRAPHIA INDICA. [VOL. XIT. 12 ग्लपितगगनखेलन्खे (खे)चरीचक्रखेदः ॥) किमपरमिह कास्यां (श्यां) यस्य दुग्धाब्धि (ब्धि)वीचीवलयव(ब)हलकीर्त्तः कोर्त्तनं कर्ममेरुः ।। १३*] 'अय्य धाम श्रेयसो वेदविद्याव13 लोकन्दः स्वःस्रवन्त्याः किरोटं [*] ब्रह्मस्तंभो' येन कर्णावतीति प्रत्यष्ठापि मातलब (ब्र) मला(लो)कः ॥ [१४*] 'चाजनि कलचुरीणां स्वामिना तेन इणान्वयजलनिधिलक्ष्मा(मयां) श्रीमदा14 वलदेव्यां । शशमृदुदयस(श)ङ्गाकुब्ध (क्षुब्ध)दुग्धाब्धि (वि)वेलासहचरितयश:श्री: श्रीयघ:(श:)कर्मदेव: ।। १५*] 'चन्द्रावदीपवति पर्वतराजपूसंकुंभावभा सिनि महाधि(ब्धि)चतुष्कमध्ये [*] 15 चक (के) पुरोहितपुरस्कृतिप्त (पू)तका धर्मान्म(त्म)नो ऽस्य हि पितैव महाभिषेकं ।। १६*] न खलशलभगोष्ठीपक्षपातस्य पात्रं न खलु कलुषचर्याकज्जलाहारकारः । 16 कलयनि(ति) कलिनामन्युइमं य[खियामातमसि जयति जम्बू(म्ब)दो(ही)प रत्र(न)प्रदीपः ।। १७*] "चिन्तामणिक्लप्तशक्तियुग्मक्रोडे स्याद्यदि कामधे नुदुग्धं [*] दृस्थे] (दृश्येत) दृसो(शो)स्तस्य दा17 नुः(तः) मो(सा)दृस्य (श्यं) धवलारुणेक्षणस्य ।। १८"] 'य: ककुप्कुञ्जरो(रा) लानस्त[भ]सव(ब्रह्मचारिणः । मोपान्तेष जयस्तं[भानुदस्तंभयदृच्चकैः [ १८] 'यो व्र(ब) ह्मणां पाणि[षु] पंचषाणि दा18 ता निधत्ते पयसः पृषन्ति [*] तैरेव तृष्णामवधूय ते च रत्नाकरपि प्रथयन्त्यव[जा](ज्ञां) । २०*] महीभ" महादानेस्तैस्तुलापुरुषा दिभिः । गरिम्णा [मे] रुरत्य[र्थ] क. 19 तार्थयति योर्थिन: ।। २१] "खाराजगजदन्तरुचीनि क्षीरनीरनिधिसं (शं)ख सु (श)चीनि (0) सा(शा)तियफणिकंचुकभाशि(भांसि) स्फीततां दधति यस्य य. 1 Metre: Salini. - Read ब्रम. * Metre : Malini. • Read wofa This is another instance of the engraver's ignorance, which culminates in the name of the king written M. यधःकचंदेवः for यशःकर्षक: in the following line. "Metres Vasantatilaka. • Read कब्बलोहारकार:1 Metre: Bhadraviraj. The third pada wante syllable. The defect can be remedied by reading tece as suggested by Prof. Kielhorn, Ep. Ind., Vol. II, p. 4. & Metre : Anushțubh. Metre : Indravajra. 10 Metre : Srigata.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy