SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ No. 24.] KHAIRHA PLATES OF YASAHKARNADEVA. 8 मौरसमाप सूनु[दें] वस्य सप्तजलरासि (शि) रसायनस्य । प्रासीदनन्यसमभाग्यस(घ) तोपभोग्या यस्योर्व्वसी (भी) च सुकलत्रमिहोर्च (वं ) रा च ॥ [३*] 'अत्र [T*]न्वये 4 किल स ( 1 ) ताधिकसप्ति [मे] धयूपोप[रु ] चयसुनोक्तविविक्तकीर्त्तिः । रनरस(श)नाभरण[1*]भिरामविस्वं (खं) भरासु (शु) भरतो भरतो [४*] 'हेलाग्रही 5 ता (त) पुनरुक्तसमस्तसत्रों गोत्रे जयत्यधिकमस्य [स] कार्ल (र्त्त) वीर्यः । प्रचैव राजेभि (ति) नाम शशल[म]णि चक्षमे यः हैहयनृपान्वयपूर्व्यंपुंसि स हिमाच 211 सप्ताधि(वि) - व ( ब ) भूष ॥ । [ ५ ] 6 ल इव रु (क) लचू (चु) रिवन्समस्त' चमातृ (भृतां भर्त्ता । मुक्तामणिभिरिवामलवृत्तैः पूतं महीपतिभिः ॥ [*] ' तचान्वये नयवता (तां) प्रवरो न(नृ)पेन्द्रः [पौ]रंदरी [मि]व पुरीं 'आसीवातन्धनृपगन्धगज [[*]धिराजनिमाथकेसरि युवा सिंहासने नृपतिसिंहममुष्य सूनुमारुरुपत्रवनिभर्त्तर 7 त्रिपुरा (रीं) पुनानः ॥ ( 1 ) युवराज[दे]वः ॥ [७*] मात्यमुख्या: ॥(i) 8 कोकशमर्णवचतुष्टयवीचिसंघसंघहरुञ्चच [तु]रंगचमूप्रचारम् ॥ [८] 'इन्दुप्रभ निंदति हारगुच्छं जुगुप्सते चंदनमाचिपन्ती । [य]त्र प्रभौ दूरतरं प्रयाते वियोगिनीव प्रति 9 भाति कीर्त्तिः । [ *] 'मरकतमणिपट्टप्रौढवक्षाः स्मिताचो नगरपरिषदेवीं() लंघयन्दोईयेन ॥ ( 1 ) शिरसि कुलिस (श) पातो वैरिणां वीरलक्षी - पतिरभवदपत्यं यस्य गा 10 यदेवः । [ १०* ] स वीरसिंहासनमौलिरनं स विक्रमादित्य इति प्रसिद्धः । यस्मादकस्मादपयानमिच्छत्रकुन्तलः कुन्तलतां व (ब) भार ॥ [ ११*] 'प्राप्ते प्रयागवट्ट (ट) मूलनिवेस (घ) क्न्धो । 11 साईं शतेन गृहिणीभिरसुत्र मुक्तिं ॥ (1) [क] देवः कुम्भमुक्ताफलैः म ककुभीर्थति खरवेज्ञहैजयन्तीसमीर पुत्रे ऽस्य खङ्गदलितारिकरीन्द्र ॥ [१२ * ] 'कनवासि (शि) 1 Metre: Vasantatilaka. • Read 'स्त्री. Read • Metre: Arya. . This is probably the engraver's mistake for T. Both the Jabalpur and Kumbhi plates read as suggested (see Ep. Ind., Vol. II, p. 3, and Journal Beng. As. Soc., Vol. XXXI, p. 117). Read "faife, as suggested by Prof. Kielhorn, Ep. Ind., Vol. II, p. 3, n. 16. 7 Metre: Upajati. • Metre : Malini. 10 Read gent. • Road बबी. 22
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy