SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 154 EPIGRAPHIA INDICA. [VOL. XII. 55 vallabh-odara-lakshmim bhrātrā sārddhaṁ hari-vala-yutaḥ svām Sumitr-atmajēna tire sindhör-Vahu-mukha-bhayad-etya Vaibhishapa-sri-dhamnā 56 něme Draviḍa-patina yas-cha Chalukya-Ramaḥ (I) [46] Sarv-āśā-vijayapraypa-samaya-at-akhil-orvvt-patha-prasthan-eva mahim-attys vi 57 mala yat-kirttir-avdhim gată | prikshya vijaya-iriya-para-vaš dr-kartyesha mam-ity-akhyātum-iv-arpṇava-sthiti-jushab Saurės trilo 58 ki-guroḥt() [47] Sa tu śriprithvi vallabha-mahārā jādhirāja-paramos vara-paramabhaṭṭaraka-Satyasraya-kula-tilaka-Chaluky-abharana-śrimat-Tri 59 bhuvanamalla-vallabha-naremdra-devaḥ kusali kusalinaḥ sarvān=ēva yatha samvaddhyamanamanakan2-rashtrapati-vishayapati-gramakāṭa60 k-ayuktaka-niyuktak-adhikarika-mahattar-ådin-samadisaty-astu vaḥ samviditam | yatha-smabhis-Chalukya-Vikrama-varshē dvadasē 61 amkatō-pi || 12 || pravarttamana-kālē Prabhava-samvatsarē Pushya-vahula trayōdasi(81)-Vadḍavar-ōttarayana-samkrämtau vahuni mahā-danáni dat[t]va tad-da. 62 kshipä-kālē Kalyanapura-samāvāsita-nija-vijaya-skaṁdhāvārē Palata-Pamḍya vijñaptys Dravida-des-agatēbhyo nana-götrēbbyo nana-veda 63 sakhi-sastra-paragobhyas-trisata-samkhyākēbhyo vrahmanêbhyaḥ śrimat-Tribhuvanamalla-dēvēna Kōkali-parchasata-desa-maddhya-sthita-Vikkiga-saptaty-antarvva 64 rtti Nirugumda-3nāmā grāmaḥ | dhari-parvakam-agrahari-kritys dattaḥ parchaśatebhya eva vrahmapobhyaḥ Chalukya-Vikrama-varshe ashta-chatvārimée amkatō= Third plate. 65 pi|| 48 || pravarttamana-kālē Sōbhakṛit-samvatsarē Bhadrapada-suddhaŚravaṇa-dvādasyath Sōmavārē vahini mahā-dānāni dat[t]va tad-dakshinakalė Vai éri-karan-adhikari-sarvv-adhyaksha 66 jayanti-pura-samāvāsita-nija-vijaya-skamdhavare Draviḍāditya-prerita-Palata-Pamdya-pautra-Raya-Pamḍya-vijña 67 ptyä śrimat-Tribhuvanamalla-dēvēna 88 pa(e)va grāmaḥ Krishnapallikasamētaḥ tebhya eva vrahmapēbbyaḥ dhara-pürvakaṁ śäsani-kritya dattabi tair-eva vrahma 68 paih tad-desa-svamine pimḍ-ādāna-svarāpēņa suvaropa-sata-chatushṭayam deyam | sa-sulka-kara-vadha-parihāraḥ samast-ādēya-sahitō rājaki 69 yanam-anamguli-prekshaplyo nidbi-nidhana-samētaḥ sarvva-namasyaḥ tribhōg-abhyamtara-sidhya(ddhya) sasa (sa)ni-kritya dattaḥ tasya gramasya simântă70 ni kathyamts prachyam disi gaja-pashaṇaḥ | tato dakshipataḥ Khalvāṭaparvvatas-cha agneyyam disi Talevágya-grāmat-paschim-asanna-pradese 71 srstaḥ | Kamaṁḍalukārpāsa-grāmat-paschim-asanna-pradese srōtō=mtaram dakshinasyam disi Tilaka-nama-grāmād-uttar-asanna-pradēśē srōtaḥ | 72 nairrityām disi sailaḥ I tasya ch-öttarato Lakshägeha-nama-gramat-parvvato mahisha-pashanaḥ | palchimasyah disi madhuka-vriksha-saraḥ I paschim-o 1 Metre: Särdalavik.iḍita Read -samraddhyamanakin=. Read antarovartti-Nirugumda-, omitting the punctuation. cha I tatab
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy